SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ સૂત્ર-૫૦ શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૯ सव्वेवि अ सद्दहओ समती उवदेसओ व सम्मत्तं । तव्विवरीअं मिच्छंति दरिसणं देसिअं समए ॥३॥ एएण कारणेणं सव्वागासपदेसग्गं सव्वागासपदेसेहिं अनंतगुणियं पढमं संजमठाणं पज्जवग्गेण भवति, तओ एवं चेव पढमं संजमठाणं एअप्पमाणं परिणामविसोहिनिमित्तेण अधिकतरं भवति, तओ पढमसंजमठाणपरिणामविसुद्धितो बिइयं संजमठाणपरिणामो विसुद्धतरोत्ति काउं पढमसंजमठाणाओ बिइयं संजमठाणं अनंतभागब्भहियं, एएणं चेव कमेण बितीआओ ततियं, [ अणंतभागमब्भहियं जाव चरिमं अणंतभागमब्भहियं । एवं संयमस्थानप्ररूपणा । एतेसिं चेव जहा भणिताणं संजमट्ठाणाणं असंखिज्जाणं समुदएणं जं निप्पज्जइ तं कंडगं ति वा अंतरकंडगं ति वा भणइ । एगंमि] कंडगे केवइयाई संजम - ठाणाइ ?, असंखिज्जाइं, असंखिज्जाहिं ओसप्पिणीहिं कालओ अवहरंति, खेत्तओ अंगुलस्स असंखेज्जतिभागेणं, " २८७ सम्प्रति भाष्यभावना क्रियते- पुलाकादिस्थाननिरूपणनिदर्शनमात्रमिदं भाष्यभावनार्थमुपन्यस्तं, पुलाकस्य कषायकुशीलस्य च सर्वजघन्यानि स्थानान्यधः, ततस्तौ युगपदसंख्येयानि स्थानानि गच्छतस्तुल्याध्यवसानात्, ततः पुलाको व्युच्छिद्यते, हीनपरिणामत्वात्, ततः कषायकुशीलप्रतिसेवनाकुशीलबकुशा युगपदसङ्ख्येयानि स्थानानि प्राप्नुवन्ति, ततश्च बकुशो व्युच्छिद्यते ततोऽप्यसङ्ख्येयानि संयमस्थानानि गत्वा प्रतिसेवनाकुशीलो व्युच्छिद्यते, ततोऽप्यसङ्ख्येयानि संयमस्थानानि गत्वा कषायकुशीलो व्युच्छिद्यते, एवमेतानि सकषायस्थानानि द्रष्टव्यानि, अत ऊर्ध्वमिति कषायकुशीलव्युच्छेदस्थानादुपरि अकषायस्थानानि निर्ग्रन्थः प्रतिपद्यते, सोऽप्यसङ्ख्यातानि स्थानानि गत्वा व्युच्छिद्यते, अत ऊर्ध्वं निर्ग्रन्थस्थानादुपरि गत्वा निर्ग्रन्थः क्षपितसकलकर्म्माशः स्नातकोऽपि
SR No.022493
Book TitleTattvarthadhigam Sutram Part 09
Original Sutra AuthorN/A
AuthorRajshekharsuri, Dharmshekharvijay, Divyashekharvijay
PublisherArihant Aradhak Trust
Publication Year2014
Total Pages330
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy