SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૯ आज्ञाऽपायविपाकसंस्थानविचयाय धर्म्यमप्रमत्तसंयतस्य ॥९-३७॥ उपशान्तक्षीणकषाययोश्च ॥९३८ ॥ शुक् च ॥९३९॥ पूर्वविदः ॥९-४० ॥ परे केवलिनः ॥९-४१ ॥ 24 पृथक्त्वैकत्ववितर्कसूक्ष्मक्रियाप्रतिपातिव्युपरतक्रियानिवृत्तीनि तत् त्र्येककाययोगायोगानाम् ॥९-४३॥ एकाश्रये सवितर्के पूर्वे ॥९-४४ ॥ अविचारं द्वितीयम् ॥९-४५॥ वितर्कः श्रुतम् ॥९४६॥ विचारोऽर्थव्यञ्जनयोगसङ्क्रान्तिः ॥ ९-४७॥ सम्यग्दृष्टिश्रावकविरतानन्तवियोजकदर्शनमोहक्षपकोपशमकोपशान्त ॥९-४२॥ मोहक्षपकक्षीणमोहजिनाः क्रमशोऽसङ्ख्येयगुणनिर्जराः ॥ ९४८ ॥ पुलाकबकुशकुशीलनिर्ग्रन्थस्त्रातका निर्ग्रन्थाः ॥९-४९॥ संयमश्रुतप्रतिसेवनातीर्थलिङ्गलेश्योपपातस्थानविकल्पतः साध्याः ॥९-५०॥
SR No.022493
Book TitleTattvarthadhigam Sutram Part 09
Original Sutra AuthorN/A
AuthorRajshekharsuri, Dharmshekharvijay, Divyashekharvijay
PublisherArihant Aradhak Trust
Publication Year2014
Total Pages330
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy