SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ सूत्र -३४ શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૯ ભાષ્યાર્થ– કામથી દૂષિત ચિત્તવાળા આગામી ભવના વિષયસુખોમાં આસક્ત જીવોનું નિદાન આર્તધ્યાન છે. (૯-૩૪) टीका - निपूर्वाद्दातेर्लवनार्थस्य ल्युटि रूपं निदायते-लूयते येनात्महितमैकान्तिकात्यन्तिकानाबाधसुखलक्षणं तन्निदानमिति, चशब्दः समुच्चये, एष चार्त्तप्रकार इत्यर्थः, कामोपहतचित्तानामित्यादि काम:इच्छाविशेषः शब्दाद्युपभोगविषयः अथवा मदनः कामः चिरमुग्रतपो निष्ठाय कर्म्मक्षपणक्षममदीर्घदर्शितया स्वल्पस्य विनश्वरस्यावितृप्तिकारिणः सुरमनुजसुखैश्वर्यसौभाग्यादेः कृते तत्रैव कृतदृढप्रणिधाना बह्वविनश्वरं सतततृप्तिकारि मुक्तिसुखमनुपममवमन्य प्रवर्त्तमानाः कामोपहतचेतसः पुनर्भवविषयसुखगृद्धा विदधति यन्निदानं तदार्त्तध्यानं निदानरूपं, एष एवार्थो विभक्त्यन्तरेण प्रतिपादितः, कामोपहतचित्तानां पुनर्भवविषयसुखगृद्धानां निदानमार्तध्यानं भवतीति । तथैतस्यार्त्तध्यातुः चतुःप्रकारस्यापि शोकादीनि लक्षणानि भवन्ति यैरार्त्तध्यायी लक्ष्यते, करतलपर्यस्तप्रम्लानवदनः शोचति क्रन्दति विलपति हा हा अहो धिक् कष्टं तथा कलहमात्सर्यासूयारतिस्त्रीभोजनकथासुहृत्स्वजनानुरागश्च तस्य लक्षणानि भवन्ति परिस्फुटानीति ॥९-३४॥ टीडार्थ - नि उपसर्गपूर्व अप अर्थवाणा लू धातुने ल्युट् ( =अन) પ્રત્યય લાગતા ‘નિદાન' એવો શબ્દ બન્યો છે. જેનાથી એકાંતિક ( = हुः परहित) आत्यंतिङ (= शाश्वत) भने अनाजाध ( =मानसिङ पीडाथी रहित) सुष३प आत्महित झ्याय (=नाश पाभाडाय) ते निधान. च शब्द समुय्यय अर्थमां छे. आ आर्तध्याननो (योथो) प्रकार छे. ૨૨૩ 'कामोपहतचित्तानाम्' इत्यादि आम भेटले शब्द वगेरे विषयोना ઉપભોગની ઇચ્છા અથવા કામ એટલે મદન(=કામદેવ). કર્મક્ષય કરવામાં સમર્થ એવા ઉગ્રતપને પૂર્ણ કરીને ટૂંકી દૃષ્ટિવાળો હોવાના કારણે અત્યંત અલ્પ, વિનાશી અને તૃપ્તિ નહિ કરનારા દેવ-મનુષ્યના સુખ, ઐશ્વર્ય અને સૌભાગ્ય આદિ માટે તેમાં જ દૃઢ પ્રણિધાન જેમણે કર્યું છે તેવા તથા ઘણાં,
SR No.022493
Book TitleTattvarthadhigam Sutram Part 09
Original Sutra AuthorN/A
AuthorRajshekharsuri, Dharmshekharvijay, Divyashekharvijay
PublisherArihant Aradhak Trust
Publication Year2014
Total Pages330
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy