SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ ૧૩૦ શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૯ સૂત્ર-૯ पञ्चानामेव कर्मप्रकृतीनामुदयादेते परीषहाः-प्रादुर्भवन्ति । तद्यथा । ज्ञानावरणवेदनीयदर्शनचारित्रमोहनीयान्तरायाणामिति ॥९-९॥ भाष्यार्थ- क्षुधापरिषड, पिपासा, शीत, 31, शमश, नान्य, भति, स्त्रीपरिषड, यपिरिषठ, निषधा, शय्या, मोश, १५, यायना, मामा, रो, तृस्पर्श, भात, सत्२-५२२७१२, प्रशu, અજ્ઞાન અને અદર્શન પરિષહ છે. ધર્મમાં વિજ્ઞનું કારણ એવા આ બાવીસ પરિષદો યથોક્ત પ્રયોજનને વિચારીને અને રાગ-દ્વેષને હણીને સહન કરવા યોગ્ય છે. પાંચ જ કર્મપ્રકૃતિઓના ઉદયથી એ પરિષહો પ્રગટે છે. તે આ પ્રમાણે - જ્ઞાનાવરણ-વેદનીય-દર્શનમોહનીય-ચારિત્રમોહનીયसंतशयन। यथी परिषद प्रगटे छे. (८-८) टीका- क्षुत्पिपासादयः परीषहा द्वाविंशतिः, नामतोऽपि क्षुदादिनामानः स्वरूपमपि च शब्दार्थेनावेदितमेव, सङ्ख्यादीनां त्रयाणामपि प्रदर्शनं करोति भाष्यकार:-क्षुत्परीषहः १ पिपासा २ शीतं ३ उष्णं ४ दंशमशकं ५ नाग्न्यं ६ अरतिः ७ स्त्रीपरीषहः ८ चर्यापरीषहः ९ निषद्या १० शय्या ११ आक्रोशः १२ वधः १३ याचनं १४ अलाभः १५ रोगः १६ तृणस्पर्शः १७ मलः १८ सत्कारपुरस्कारौ १९ प्रज्ञा २० ऽज्ञाने २१ अदर्शन २२ परीषह इति, तत्र क्षुत्परीषहः क्षुद्वेदना मुदितां आगमविहितेन विधिना शमयतोऽनेषणीयं परिहरतः क्षुत्परीषहजयो भवति, अनेषणीयग्रहणे तु न विजितः स्यात् क्षुत्परीषहः १, एवं पिपासापरीषहोऽपि, एषणीयभावे तु प्राणिदयावता समस्तमनेषणीयं परिहरता शरीरस्थितिः कार्या २, शीतपरीषहजयस्तु शीते पतति महत्यपि जीर्णवसनः परित्राणवर्जितो नाकल्प्यानि वासांसि गृह्णाति शीतत्राणाय, आगमविहितेन विधिना
SR No.022493
Book TitleTattvarthadhigam Sutram Part 09
Original Sutra AuthorN/A
AuthorRajshekharsuri, Dharmshekharvijay, Divyashekharvijay
PublisherArihant Aradhak Trust
Publication Year2014
Total Pages330
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy