________________
૪૨
શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૮ સૂત્ર-૧૦ चारित्रमोहनीयोत्तरप्रकृतिद्धिभेदा, तौ चामू विकल्पौ-कषायवेदनीयं षोडशभेदं, नोकषायवेदनीयं नवभेदमिति, एवमेता उत्तरप्रकृतयो अष्टाविंशतिः सूचिता मोहनीयमूलप्रकृतेः ।।
अधुना यादिभेदान् सूत्रेणैव प्रतिपादयति सम्यक्त्वमिथ्यात्वतदुभयानीति, सम्यक्त्वं मिथ्यात्वं तदुभयमिति द्वन्द्वनिर्देशः, तत्त्वार्थश्रद्धानलक्षणं सम्यक्त्वं, तद्विपरीतं मिथ्यात्वं, तदुभयमिति सम्यग्मिथ्यात्वं, तत्त्वार्थश्रद्धानाश्रद्धानलक्षणं, एवमेतत् त्रिविधं दर्शनमोहनीयं सूचितं, कषायाकषायावित्यनेन चारित्रमोहनीयभेदद्वयाख्यानं, अनन्तानुबन्धिप्रभृतिकषायास्त एव मोहनीयं, अकषाया हास्यादयः केवलाः कषायसम्पर्कशून्याः स्वकार्यासमर्था इत्यकषायाः, सदैव हि कषायसंसक्ताश्चारित्रमोहनीयव्यपदेश्याः, अल्पकषायकार्यत्वादकषाया इति, तत्र कषायमोहनीयभेदप्रदर्शनार्थमाह सूत्रशकलं-अनन्तानुबन्ध्यप्रत्याख्यानप्रत्याख्यानावरणसज्वलनविकल्पाश्चैकशः क्रोधमानमायालोभा इति, अनन्तः-संसारस्तमनुबध्नन्तीति तच्छीलाश्चेत्यनन्तानुबन्धिनः क्रोधादयः, अविद्यमानं प्रत्याख्यानं येषामुदये ते त्वप्रत्याख्यानाः क्रोधादयः, अपरे पुनरावरणशब्दमत्रापि सम्बध्नन्ति, अप्रत्याख्यानावरणा इति, अल्पं प्रत्याख्यानमप्रत्याख्यानं-देशविरतिः तदप्यावृण्वन्ति, किमुत सर्वप्रत्याख्यानमिति, मूलगुणप्रत्याख्यानविघातवर्तिनः प्रत्याख्यानावरणाः क्रोधादयः, स्वल्पनिमित्तप्राप्तावपि युगपत् सज्वलनाः, सज्वलनाः क्रोधादयः, एवं चानन्तानुबन्ध्यादीनामेकैकशः क्रोधमानमायालोभाख्या विकल्पा भवन्ति, अनन्तानुबन्धिनः क्रोधादयः, एवमप्रत्याख्यानाः प्रत्याख्यानावरणाः सञ्चलनाश्चेति, एवमेते षोडशभेदाः कषायवेदनीयाः सूचिताः, हास्येत्यादिना सूत्रावयवेन नोकषायवेदनीयमाचष्टे नवभेदम्, एतदष्टाविंशतिविधमावेदितं मोहनीयं कर्म सूत्रेणेति, अधुना भाष्यमनुश्रियते-त्रिद्विषोडशनवभेदा यथाक्रममित्यादि भाष्यं, उक्तार्थं