SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ શ્રી તત્ત્વાથધિગમસૂત્ર અધ્યાય-૮ સૂત્ર-૭ टीकावतरणिका- तद्यथेत्यनेन सूत्रं सम्बध्नाति, पञ्चादिभेदा ज्ञानावरणादयोऽभिहितास्तद् यथा ते व्यवस्थिता येन क्रमेण स्वरूपेण च पञ्चादिभेदास्तथाऽष्टावपि मूलप्रकृतयः प्रतिपदं प्रदर्श्यन्त इत्याह ટીકાવતરણિકાર્થ– તે આ પ્રમાણે એવા કથનથી સૂત્રનો (આગળના સૂત્રની સાથે) સંબંધ કરે છે. જ્ઞાનાવરણ વગેરે પ્રકૃતિઓ પાંચ આદિ ભેદવાળી કહી. તે પાંચ આદિ ભેદો જે ક્રમથી રહેલા છે, જેવા સ્વરૂપથી રહેલા છે તે પ્રમાણે આઠેય મૂળપ્રકૃતિઓ પદે પદે (એક એક સૂત્રમાં) तपाय छे. मेथी । छજ્ઞાનાવરણ પ્રકૃતિના પાંચ ભેદોमत्यादीनाम् ॥८-७॥ સૂત્રાર્થ–મતિ આદિ પાંચ જ્ઞાનના પાંચ આવરણો એ જ્ઞાનાવરણના ५iय महो. छे. (८-७) भाष्यं- ज्ञानावरणं पञ्चविधं भवति । मत्यादीनां ज्ञानानामावरणानि पञ्च विकल्पांश्चैकश इति ॥८-७॥ ભાષ્યાર્થ– જ્ઞાનાવરણ પાંચ પ્રકારનું છે. મતિ આદિ જ્ઞાનોના भाव२९पाय छ भने में मेन विल्यो छे. (८-७) टीका- मतिरादिर्येषां श्रुतावधिमनःपर्यायकेवलज्ञानानामिति, तद्गुणसंविज्ञानो बहुव्रीहिः, तानि मत्यादीनि तेषां मत्यादीनामावरणं, मत्यादीन्याब्रियन्तेऽनेनेति, अपरे तु प्रतिपदं पञ्चापि पठन्ति-मतिश्रुतावधिमनःपर्यायकेवलानामिति, एवं चापार्थकः पाठो लक्ष्यते, यतोऽनन्तरसूत्रे पञ्चादि भेदा ज्ञानावरणादय इत्यवधृतमेव, निर्माताश्च स्वरूपतः प्रथमाध्याये व्याख्यातत्वादत आदिशब्द एव युक्तः भाष्यकारोऽप्येवमेव सूत्रार्थमावेदयते- तेषां मत्यादीनां ज्ञानानां पञ्चैवावरणानि भवन्ति, तानि तु प्रतीतान्येव, तद्यथा-मतिज्ञानावरणं श्रुतज्ञानावरणं अवधिज्ञानावरणं मनःपर्यायज्ञानावरणं केवलज्ञानावरणमिति,
SR No.022492
Book TitleTattvarthadhigam Sutram Part 08
Original Sutra AuthorN/A
AuthorRajshekharsuri, Dharmshekharvijay, Divyashekharvijay
PublisherArihant Aradhak Trust
Publication Year2014
Total Pages194
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy