SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૮ सूत्र મૂલપ્રકૃતિબંધ અને ઉત્તરપ્રકૃતિબંધ એમ બે પ્રકારે છે. મૂલપ્રકૃતિબંધના બોધ માટે આ વચન છે— ૨૨ પ્રકૃતિબંધના મૂળ ભેદો— आद्यो ज्ञानदर्शनावरणवेदनीयमोहनीयायुष्कनामगोत्रान्त रायाः ॥८-५॥ सूत्रार्थ - साधना=प्रतिबंधना ज्ञानावरण, दर्शनावरण, वेहनीय, भोहनीय, आयुष्य, नाम, गोत्र अने अंतराय खेम खाड लेहो छे. (८-4) भाष्यं - आद्य इति सूत्रक्रमप्रामाण्यात्प्रकृतिबन्धमाह - सोऽष्टविधः । तद्यथा- ज्ञानावरणं, दर्शनावरणं, वेदनीयं मोहनीयं, आयुष्कं, नाम, गोत्रं, अन्तरायमिति ॥८-५॥ ભાષ્યાર્થ— આદ્ય એવા શબ્દપદથી સૂત્રક્રમના પ્રામાણ્યથી પ્રકૃતિબંધને उहे छे- भूज प्रद्धतिबंध खा प्रहारनो छे. ते आा प्रमाणे- ज्ञानावरण, दर्शनावरण, वेहनीय, मोहनीय, आयुष्य, नाम, गोत्र अने अंतराय. (८-4) टीका- आदौ भव आद्योऽनन्तरातीतसूत्रविन्याससंश्रयणात्, ज्ञानदर्शनयोरावरणशब्दः प्रत्येकमभिसम्बध्यते, ज्ञानावरणं दर्शनावरणमिति, ज्ञानमवबोधलक्षणो विशेषविषयः पर्याय आत्मनः, तथा दर्शनपर्यायः सामान्योपलम्भलक्षणः, तयोरावरणं आच्छादनमावृत्तिः आवरणमाव्रियते वाऽनेनेति भावकरणयोर्व्युत्पत्तिः, सुखदुःखस्वरूपेणानुभवितव्यत्वाद्वेदनीयमिति कर्मसाधनं, मोहयति मोहनं वा मुह्यतेऽनेनेति वा मोहनीयं, एत्यनेन गत्यन्तराणीत्यायुः, आयुरेव चायुष्कं स्वार्थे कन् नामयतीति नाम, प्रह्वयत्यात्मानं गत्याद्यभिमुखमिति, नम्यते वा - प्रह्वीक्रियतेऽनेनेति वा नाम, कर्त्तरि करणे वा व्युत्पाद्यते, गोत्रं उच्चनीचभेदलक्षणं तद्गच्छति-प्राप्नोत्यात्मेति गोत्रं, अन्तर्द्धायतेऽनेनात्मनो वीर्यलाभादीति अन्तरायः अन्तर्द्धानं वाऽऽत्मनो वीर्यादिपरिणामस्येत्यन्तरायः 'कुत्यलुटो ,
SR No.022492
Book TitleTattvarthadhigam Sutram Part 08
Original Sutra AuthorN/A
AuthorRajshekharsuri, Dharmshekharvijay, Divyashekharvijay
PublisherArihant Aradhak Trust
Publication Year2014
Total Pages194
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy