SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ ૧૬ श्री तत्वार्थाषिरामसूत्र अध्याय-८........ सूत्र-3 ભાષ્યાર્થ– તે આ બંધ કર્મશરીરવડે પુગલોના ગ્રહણથી કરાયેલો छे. वणी- ते ५ या२ ।३ . (८-3) टीका- बन्धनं बन्धः-परस्पराश्लेषः प्रदेशपुद्गलानां क्षीरोदकवत् प्रकृत्यादिभेदः, बध्यते वा येनात्मा अस्वतन्त्रतामापाद्यते ज्ञानावरणादिना स बन्धः पुद्गलपरिणामः, एनमेव चार्थं भाष्यकारः स्पष्टयति-स एष इत्यादिना एष लोलीभूत आत्मप्रदेशकर्मपुद्गलपिण्ड: स इत्यनेन परामृष्यते, एष इति नान्यः, तस्यैवानुसन्धानमाचष्टे, आत्मप्रदेशानां पुद्गलानां चान्योऽन्यानुगतिलक्षण एव बन्धो भवति, कर्मशरीरमिति कार्मणशरीरमात्मैक्याद्योगकषायपरिणतियुक्तमपरकर्मयोग्यपुद्गलग्रहणेआत्मसात्करणे एकत्वपरिणामापादने समर्थम्, एवं च कर्मशरीरेण पुद्गलानां यद्गहणं गृहीतिस्तत्कृतो बन्ध इति भावनीयं, सः पुनश्चतुर्विधः इत्यनेनोत्तरसूत्रसम्बन्धं कथयति, लक्षणविधानाभ्यां जीवादिपदार्थसप्तकव्याख्या प्रस्तुता, तत्र लक्षणतः प्रतिपादितो बन्धः, सम्प्रति लक्षितस्य विधानं वाच्यं, अतः स एव उक्तलक्षणको बन्ध एकरूपोऽपि कार्यभेदात् प्रकृत्यादिविभागमासादयत्यवस्थाभेदाद्वा, यथा पृथग्जनाः क्रौर्यनीचैस्त्वलोभादिभेदान्नानात्वं प्रतिपद्यन्ते तद्वद्वन्धोऽपीति, पुनःशब्दो बन्धं विशिनष्टि, द्रव्यभावभेदे सति भावबन्ध इति, चतस्रो विधा यस्य स चतुर्विधः-चतुःप्रकारः ॥८-३॥ ટીકાર્થ– બાંધવું તે બંધ. આત્મપ્રદેશોનો અને કર્મપુદ્ગલોનો દૂધપાણીની જેમ પરસ્પર સંબંધ તે બંધ. બંધના પ્રકૃતિ આદિ ભેદો છે. અથવા જ્ઞાનાવરણીય વગેરે જેનાથી આત્મા પરાધીનતાને પમાડાય છે, તે બંધ છે. બંધ પુદ્ગલના પરિણામરૂપ છે. આ જ અર્થને ભાષ્યકાર "स एष' त्याहिथी स्पष्ट ७२ छ સ: એવા પદથી ચંચળ થયેલા આત્મપ્રદેશોના અને કર્મયુગલોના पिंउनी ५२।मर्श २।य छे. 'एष' इति मा ४ छ, अन्य नथी. एषः ५४थी.
SR No.022492
Book TitleTattvarthadhigam Sutram Part 08
Original Sutra AuthorN/A
AuthorRajshekharsuri, Dharmshekharvijay, Divyashekharvijay
PublisherArihant Aradhak Trust
Publication Year2014
Total Pages194
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy