SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ સૂત્ર-૨ શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૮ ११ કરે છે અને યોગવિશેષથી ગ્રહણ કરે છે એ પ્રમાણે (અ.૮ સૂ.૨૫માં) शे. (८-२) टीका- कषायाः क्रोधादयोऽनन्तानुबन्ध्यादिभेदाः सह कषायैः सकषायः तद्भावः सकषायत्वं तस्मात् सकषायत्वाद्धेतोः, हेतौ पञ्चमी, जीवः-द्रव्यात्मा कर्ता, स्थित्युत्पत्तिव्ययपरिणतिलक्षणः, सति च कर्तृत्वे कर्मबन्धफलानुभवौ, क्रियत इति कर्माष्टप्रकारं तस्य योग्यानौदारिकादिवर्गणास्वष्टासु ज्ञानावरणादिकर्मयोग्याननन्तानन्तप्रदेशस्कन्धांश्चतुःस्पर्शान्, एतदेव च पुद्गलग्रहणेन स्पष्टयति, पूरणगलनलक्षणाः पुद्गलाः स्कन्धीभूतास्तानादत्ते, न पुनः क्रियामात्रं कर्म । कर्म हि पौद्गलमिष्टं रूपादिमदिति, आदत्त इति करोति कर्म आत्मप्रदेशेषु लगयति कर्मेति । अमुमेवार्थं भाष्येण स्पष्टयति, 'सकषायत्वादि'त्यादिना पदच्छेदोऽपि हि व्याख्याङ्गमन्यथा वटवृक्षे तिष्ठतीत्यादिषु निश्चय एव न स्याद्, अतः सामान्यं न्यायमाश्रित्य भाष्ये पदच्छेदद्वारेणार्थमाचष्टे, मिथ्यादर्शनादयः कर्मबन्धस्याष्टप्रकारस्य सामान्यहेतवोऽभिहिता एव प्रथमसूत्रे, किमर्थं पुनः कषायग्रहणं भेदेनेति, उच्यते, कषायाणां प्रधानहेतुत्वप्रतिपादनार्थं, तत्रामर्षोऽप्रीतिर्मन्युलक्षणः क्रोधः, स्वगुणकल्पनानिमित्तत्वात् अप्रणतिर्मानः, परातिसन्धाननिमित्तः, छद्मप्रयोगो माया, तृष्णापिपासाऽभिष्वङ्गास्वादलक्षणो लोभः, अत्रैककोऽनन्तानुबन्धी, संसारानुबन्धीत्यर्थः, एवमप्रत्याख्यानः प्रत्याख्यानावरणः सज्वलनश्चेति, त एते पापिष्टा बन्धहेतवः, संसारस्थितेर्मूलकारणमाजवंजवीभावलक्षणायाः कष्टतमाः प्राणिनामनपराधवैरिणो, यथोक्तमाणे "कोहो अ माणो य अणिग्गहीआ, माया य लोभो अ पवड्ढमाणा। चत्तारि एए कसिणा कसाया, सिंचंति मूलाई पुणब्भवस्स ॥१॥
SR No.022492
Book TitleTattvarthadhigam Sutram Part 08
Original Sutra AuthorN/A
AuthorRajshekharsuri, Dharmshekharvijay, Divyashekharvijay
PublisherArihant Aradhak Trust
Publication Year2014
Total Pages194
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy