________________
16
શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૮
सप्ततिर्मोहनीयस्य ॥८-१६॥ नामगोत्रयोविंशतिः ॥८-१७॥ त्रयस्त्रिंशत् सागरोपमाण्यायुष्कस्य ॥८-१८॥ अपरा द्वादशमुहूर्ता वेदनीयस्य ॥८- १९ ॥
नामगोत्रयोरष्टौ ॥८- २०॥
शेषाणामन्तर्मुहूर्तम् ॥८-२१॥ विपाकोऽनुभावः ॥८-२२॥
स यथानाम ॥८-२३॥
ततश्च निर्जरा ॥८- २४॥
नामप्रत्ययाः सर्वतो योगविशेषात् सूक्ष्मैकक्षेत्रावगाढस्थिताः सर्वात्मप्रदेशेष्वनन्तानन्तप्रदेशाः ॥८- २५ ॥
सद्वेद्यसम्यक्त्वहास्यरतिपुरुषवेदशुभायुर्नामगोत्राणि
पुण्यमिति ॥८- २६ ॥