SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ ૧૬૩ સૂત્ર-૨૬ શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૮ टीका- तत्र सद्वेद्यं सुखरूपेणानुभवनीयं, तदुपादानहेतवः प्रागुक्ताः, कारणानुरूपं कार्यं भवतीति स्मरयति 'भूतव्रत्यनुकम्पा दानं सरागसंयमादि योगः क्षान्तिः शौचमिति सद्वेद्यस्य', सम्यक्त्ववेदनीयं तत्त्वार्थश्रद्धानाकारेण अनुभवनीयं, तदपि केवलिश्रुतसङ्घधर्मदेवानां वर्णवादादिहेतुकं, वर्ण:कीर्तिः, यशः-सद्भूतगुणोद्भावनं, भक्तिः पूजा पर्युपासनं आदिग्रहणात्, ते हेतवो यस्य तत्तद्धेतुकं हास्यवेदनीयं हास्याकारेणैवानुभवनीयं, एवं रतिवेदनीयं प्रीत्याकारेण, पुरुषवेदनीयं पुरुषाकारेणेति, शुभायुर्नामगोत्राणीति, शुभशब्दः प्रत्येकमभिसम्बन्ध्यते, तत्र शुभमायुष्कं मानुषं दैवं च, भाष्यकाराभिप्रायः, कर्मप्रकृतिग्रन्थानुसारिणस्तु तिर्यगायुरपि शुभमाचक्षते, यदि च तत्तथा ततश्चशब्देनानुकृष्यते, शुभनाम गतिनामादीनां मध्यादुद्धर्त्तव्यं सप्तत्रिंशत्प्रकारं, शुभं गोत्रमाचष्टे-उच्चैर्गोत्रमित्यर्थः, एवमेतदुच्चैर्गोत्रान्तं सवेद्यादिकमष्टविधं पुण्यसंज्ञितं, अर्थाल्लभ्यं व्युदसनीयं दर्शयति-अतोऽन्यत् पापमिति ॥ कर्मप्रकृतिग्रन्थानुसारिणस्तु द्विचत्वारिंशत्प्रकृतीः पुण्याः कथयन्ति, तद्यथा-सद्वेद्यं तिर्यङ्मनुष्यदेवायूंषि मनुष्यदेवगती पञ्चेन्द्रियजातिः शरीराणि पञ्च समचतुरस्रं संस्थानं वज्रर्षभनाराचसंहननं अङ्गोपाङ्गत्रयं प्रशस्तवर्णगन्धरसस्पर्शा मनुष्यदेवानुपूव्र्यो अगुरुलघुः पराघातं उच्छासः आतप उद्योतः प्रशस्तविहायोगतिः त्रसबादरपर्याप्तप्रत्येकस्थिरशुभसुभगसुस्वरआदेययशःकीर्तिपर्यवसानाः शुभाः निर्माणं तीर्थकर उच्चैर्गोत्रैः सहेति, आसां च मध्ये सम्यक्त्वहास्यरतिपुरुषवेदा न सन्त्येवेति कोऽभिप्रायो भाष्यकृतः ? को वा कर्मप्रकृतिग्रन्थप्रणिधीनामिति सम्प्रदायविच्छेदान्मया तावन्न व्यज्ञायीति, चतुर्दशपूर्वधरास्तु संविद्रते यथावदिति निर्दोष व्याख्यानं, व्यधिकाशीतिरपुण्यप्रकृतीनां, तद्यथापञ्च ज्ञानावरणानि नव दर्शनावरणानि असद्वेद्यं मिथ्यात्वं षोडश कषायाः नव नोकषायाः नरकायुः नरकतिर्यग्गती एकद्वित्रिचतुरिन्द्रियजातयः
SR No.022492
Book TitleTattvarthadhigam Sutram Part 08
Original Sutra AuthorN/A
AuthorRajshekharsuri, Dharmshekharvijay, Divyashekharvijay
PublisherArihant Aradhak Trust
Publication Year2014
Total Pages194
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy