SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ ૧૪૫ સૂત્ર-૨૩ શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૮ _ १४५ નામ પ્રમાણે કર્મનો વિપાકस यथानाम ॥८-२३॥ सूत्रार्थ-सर्व नो विus (=६५) पोतपोताना नाम प्रमो छ. (८-२3) भाष्यं- सोऽनुभावो गतिनामादीनां यथानाम विपच्यते ॥८-२३।। ભાષ્યાર્થ-તેરસગતિનામ આદિના નામ પ્રમાણે ફળ આપે છે. (૮-૨૩) टीका- स विपाक उक्तलक्षणो यथानाम भवति, यथाशब्देन वीप्सावाचिनाऽव्ययीभावः, यद्यस्य नाम-संज्ञान्तरं कर्मणस्तत्तथानुरूपमेव विपच्यते, यस्माज्ज्ञानावरणादीनां सविकल्पानां प्रत्येकमन्वर्थनिर्देशः, ज्ञानमावियते येन तज्ज्ञानावरणं, यद्विपच्यमानं ज्ञानाभावं विधत्त इति, इत्थं दर्शनावरणमपि सामान्योपयोगोपरोधि इतियावत्, सुखानुभावः सद्वेद्यं, दुःखानुभावोऽसद्वेद्यं, तथा तथा दर्शनमोहश्चारित्रमोहश्च, दर्शनंतत्त्वार्थश्रद्धानलक्षणं चारित्रं-मूलोत्तरगुणभेदं तत् मोहयतीति, आयु:जीवनं प्राणधारणं यदुदयाद्भवति तदायुः, तांस्तान् गत्यादीन् प्रशस्तान् भावान् अप्रशस्तांश्च नामयति प्रापयतीति नाम, यदुदयाद्वेदयति गतिनामाद्यनुभवतीत्यर्थः, तथा प्रतिभेदमपि गति नामयतीति गतिनाम, एवं जातिनामाद्यपीति, गोत्रमिति ‘कै गै रै शब्दे' गोत्रं संशब्दनं, गीयतेशब्द्यते यस्योदयादुच्चैरयं पूज्यः उग्रो भोज इक्ष्वाकुरिति तदुच्चैर्गोत्रं, तथा यदुदयाद्दरिद्रोऽप्रसिद्धः अप्रतिज्ञातो गर्हितश्चाण्डालादिस्तन्नीचैर्गोत्रं, दानादीनां विघ्नमुदयाद्यस्य सोऽन्तराय इति । एनमेवार्थं भाष्येण प्रतिपादयति-सोऽनुभावो इति अनन्तरप्रस्तुतस्य विपाकस्य तच्छब्देन परामर्शः, अनुभावः कर्मणां सामर्थ्य, गतिनामादीनामिति यद्ग्रहणं तदशेषकर्माधारताप्रदर्शनार्थं, ज्ञानावरणाद्युदयो भवति गतिजातिशरीरादिवृत्तेर्जीवस्य, अन्यथा त्वसम्भव एवेति, सप्तम्यर्थे षष्ठी, गतिनामादीनां
SR No.022492
Book TitleTattvarthadhigam Sutram Part 08
Original Sutra AuthorN/A
AuthorRajshekharsuri, Dharmshekharvijay, Divyashekharvijay
PublisherArihant Aradhak Trust
Publication Year2014
Total Pages194
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy