________________
८3
સૂત્ર-૧૨
શ્રી તત્વાર્થાધિગમસૂત્ર અધ્યાય-૮ आसामित्यादिना षडपि पर्याप्तयः समकमारब्धाः क्रमेण परिसमाप्तिमासादयन्तीति दर्शयति, किं पुनः कारणं वैषम्येण परिनिष्ठायामित्याहउत्तरोत्तरसूक्ष्मतरत्वादिति, आहारपर्याप्तेः शरीरपर्याप्तिः सूक्ष्मतरा, बहुतरसूक्ष्मद्रव्यनिचयघटिता, ततोऽपीन्द्रियपर्याप्तिः सूक्ष्मतरा, तस्या अपि प्राणापानपर्याप्तिः, ततो वाक्पर्याप्तिः, ततश्च मनःपर्याप्तिः सुसूक्ष्मेति, तच्चोत्तरोत्तरसूक्ष्मत्वं दृष्टान्तेन दर्शयति सूत्रदार्वादिकर्तनघटनवदिति, स्थूलसूत्रकर्तिका सूक्ष्मसूत्रकर्तिका च, ते कर्तनं युगपदारभेते, तत्र स्थूलसूत्रकर्तिकातः सूक्ष्म सूत्रकर्तिका चिराय कुक्कुटकं (?कुक्कडकं) पूरयति, इतरा त्वाशु परिसमापयति, दारुघटनेऽप्येष एव क्रमः, स्तम्भादीनां स्थूलरूपनिवर्त्तनं समचतुरस्रादि स्वल्पेन कालेन क्रियते, स एव स्तम्भः कुट्टिमपत्रच्छेद्यपुत्रिकासङ्घाटकयुक्तश्चिरेण निष्पद्यते, तुल्यकालेऽपि प्रारम्भे, आदिशब्दाच्चित्रपुस्तलेप्यकादिपरिग्रहः, यथासङ्ख्यं च निदर्शनानीति,
अनेन षण्णामपि पर्याप्तीनां क्रमेण षड्भिरेव दृष्टान्तैः स्वरूपमुपक्रम्यते, अतो दृष्टान्तस्वरूपप्रतिपादनायाह-गृहदलिकग्रहणेत्यादि, तत्र गृहदलिकग्रहणेनाहारपर्याप्ति साधयति, गृहं कर्त्तव्यमिति सामान्येन दलिकमादत्ते शाखादिकाष्ठं, ततः सामान्योपात्ते दलिके अत्र स्तम्भः स्थूणा वा भविष्यतीति निरूप्यते, एवमनेकपुद्गलग्रहणे सत्यत्रामी शरीरवर्गणायोग्याः पुद्गलाः शरीरपर्याप्तिनिष्पादनक्षमा इति शरीरपर्याप्तिः, भित्त्याधुच्छ्रायरूपगृहालोचनायामपि सत्यां कतिद्वारमिदं प्राङ्मुखमुदङ्मुखं वा प्रवेशनिर्गमनार्थमालोच्यते, तथेन्द्रियपर्याप्तिरप्यात्मन उपभोगवृत्त्या प्रवेशनिर्गमद्वारस्थानीयेति, एवं प्राणापानभाषापर्याप्ती अपि एतेनैव निदर्शनेन साध्ये, दार्टान्तिकभेदात्तु दृष्टान्तभेदः, ततः सद्वारकेऽपि निष्पन्ने सद्मनि अत्रासनमत्र शयनीयमत्र भुजिभूमिरिति स्थानशयनादिनिर्वर्तनमालोचयन्ति गेहिनः, तद्वन्मनःपर्याप्तिरपि हिताहितप्राप्तिपरिहारापेक्षालक्षणेति । एवमेताः षट् पर्याप्तीनिवर्तयति तत्कर्म पर्याप्तिनाम, आपाकप्रक्षिप्तनिर्वृत्तघटवत्, अपर्याप्तिनाम तु अनिष्पन्नघटवदिति, एतदुक्तं भवति-यस्योदयेन पर्याप्तयो नासादयन्ति परिपूर्त्तितः अपर्याप्त एव म्रियते, कदाचिद्विनापि भवति यथा सम्मूर्च्छनजमनुष्यादिरिति ।।