SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ શ્રી તત્વાર્થાધિગમસૂત્ર અધ્યાય-૭ 17 સાતમો અધ્યાય हिंसानृतस्तेयाब्रह्मपरिग्रहेभ्यो विरतिव्रतम् ॥७-१॥ देशसर्वतोऽणुमहती ॥७-२॥ तत्स्थैर्यार्थ भावनाः पञ्च पञ्च ॥७-३॥ हिंसादिष्विहामुत्र चापायावद्यदर्शनम् ॥७-४॥ दुःखमेव वा ॥७-५॥ मैत्रीप्रमोदकारुण्यमाध्यस्थ्यानि सत्त्वगुणाधिकक्लिश्यमाना विनेयेषु ॥७-६॥ जगत्कायस्वभावौ च संवेगवैराग्यार्थम् ॥७-७॥ प्रमत्तयोगात् प्राणव्यपरोपणं हिंसा ॥७-८॥ असदभिधानमनृतम् ॥७-९॥ अदत्तादानं स्तेयम् ॥७-१०॥ मैथुनमब्रह्म ॥७-११॥ मूर्छा परिग्रहः ॥७-१२॥ निःशल्यो व्रती ॥७-१३॥ अगार्यनगारश्च ॥७-१४॥ अणुव्रतोऽगारी ॥७-१५॥ दिग्देशानर्थदण्डविरतिसामायिकपौषधोपवासोपभोगपरिभोग परिमाणातिथिसंविभागवतसम्पन्नश्च ॥७-१६॥ मारणान्तिकी संलेखनां जोषिता ॥७-१७॥ शङ्काकाङ्क्षाविचिकित्साऽन्यदृष्टिप्रशंसासंस्तवाः सम्यग्दृष्टे रतिचाराः ॥७-१८॥ व्रतशीलेषु पञ्च पञ्च यथाक्रमम् ॥७-१९॥ बन्धवधच्छविच्छेदातिभारारोपणानपाननिरोधाः ॥७-२०॥
SR No.022491
Book TitleTattvarthadhigam Sutram Part 07
Original Sutra AuthorN/A
AuthorRajshekharsuri, Dharmshekharvijay, Divyashekharvijay
PublisherArihant Aradhak Trust
Publication Year2014
Total Pages280
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy