SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ સૂત્ર-૧૦ શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૭ ૧૧૫ टीकावतरणिका- 'अत्राहे'त्यादिना सम्बन्धं वक्ति, पूर्वसूत्रक्रमोपन्यस्तहिंसाऽनृतलक्षणानन्तरं स्तेयलक्षणं प्रश्नयति, अथ स्तेयं किमिति लक्षणविषयः प्रश्नः, स्तेयलक्षणं पृच्छ्यते कीदृगिति, आचार्यस्त्वत्रोच्यत इत्याह, अत्र प्रश्ने स्तेयलक्षणमुच्यतेटीत - 'अत्राह' त्याथी मागणना सूत्रना. साथे સંબંધને કહે છે. પૂર્વસૂત્રોના ક્રમથી ઉપન્યાસ કરાયેલ હિંસાના અને અમૃતના લક્ષણ પછી તેના લક્ષણનો પ્રશ્ન કરે છે. હવે ચોરી શું છે? એમ લક્ષણ સંબંધી પ્રશ્ન છે. તેયલક્ષણ કેવું છે ? એમ પૂછાય છે. આચાર્ય “પ્રશ્નમાં તેમનું લક્ષણ કહેવાય છે” એમ કહે છે. योशनी व्याध्याअदत्तादानं स्तेयम् ॥७-१०॥ सूत्रार्थ- नहि सापेj Aj स्तेय(=यो) छे. (७-१०) भाष्यं- स्तेयबुद्ध्या परैरदत्तस्य परिगृहीतस्य वा तृणादेव्यजातस्याऽऽदानं स्तेयम् ॥७-१०॥ ભાષ્યાર્થ– બીજાઓ વડે ગ્રહણ કરાયેલા અને નહિ અપાયેલા એવા તૃણાદિ દ્રવ્યસમૂહનું ચોરીની બુદ્ધિથી ગ્રહણ કરવું તે તેય(ચોરી) છે. (७-१०) टीका- प्रमत्तयोगादित्यनुवर्तते, दत्ते स्म दत्तं कर्मणि निष्ठा, कर्म च कर्तुरीप्सिततमं चेतनाचेतनं वस्तु ममेत्येवं परिगृहीतं पञ्चभिदेवेन्द्रादिभिः परिगृहीतृभिः कस्मैश्चिद्दीयते यत्तद्दत्तमुच्यते, यत्तु तैः परिगृहीतमेव, न दत्तं, तस्यादानं-ग्रहणं धारणं च स्वेच्छया हठेन समक्षमेव चौर्येण वा स्तेयमुच्यते, देवेन्द्रादिभिः परिगृहीतं दीयमानमपि किञ्चिद् भगवता नानुज्ञातमागमे शय्याहारोपधिष्वनेषणीयादि तदपि स्तेयमेव, ननु चैवंविधमेव सूत्रं कार्य, शास्त्रेणादत्तस्यादानं स्तेयमिति, सत्यम्, एवं संगृह्यते सकलं लक्ष्यं, तथापि लाघविकाशय आचार्यः
SR No.022491
Book TitleTattvarthadhigam Sutram Part 07
Original Sutra AuthorN/A
AuthorRajshekharsuri, Dharmshekharvijay, Divyashekharvijay
PublisherArihant Aradhak Trust
Publication Year2014
Total Pages280
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy