SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ ८० શ્રી તત્વાર્થાધિગમસૂત્ર અધ્યાય-૭ સૂત્ર-૮ सम्प्रति हिंसायाः पर्यायशब्दानाचष्टे सूरिः असंमोहार्थम्, आगमे च सर्वव्यवहारदर्शनाद्, आह च "क्रियाकारकभेदेन, पर्यायकथनेन च । वाक्यान्तरेण चैवार्थः, श्रोतृबुद्धिहितो मतः ॥१॥ हिंसनं हिंसा द्रव्यभावाभ्यां, द्रव्यतः षड्जीवनिकायविषयं प्राणिनां प्राणानां पृथक्करणं सकललोकप्रमाणोपाधिविशिष्टं रात्रिंदिवव्यवच्छिन्नं रागद्वेषमोहपरिणतिविशिष्टं च, मारणमपि यथाऽभिहितप्राणपरित्याजनं, अतिपातो विनाशः, प्राणानामतिपातः प्राणातिपातः, अथवा अतिपातः पातनं शाटनं, प्राणानामतिपातनं प्राणातिपातः, वध-उपमर्दः, प्राणानां वधः प्राणवधः, देहः-शरीरं देहादन्यो देहो देहान्तरं संक्रामणं नयनं प्रापणं देहान्तरे संक्रामणं देहान्तरसंक्रामणं, 'साधनं कृते'ति समासः, पूर्वं शारीरिकं त्याजितः शरीरान्तरं परिप्राप्यते, संसारभावी, न पुनर्यो मुक्तिमवाप्स्यतीति, रोपणं जन्मपरिप्रापणं संवर्द्धनं च, अपरोपणमुत्सादनमुत्खननं, विशेषेणापरोपणं प्रमादपरवशतया, मारणादिशब्दार्थेष्वप्येतद्विशेषणं द्रष्टव्यं, प्राणानां व्यपरोपणं प्राणव्यपरोपणम्, इतिशब्द एवंशब्दस्यार्थे, एवमुक्तेन प्रकारेणानन्तरं सूत्रन्यस्तहिंसाशब्दार्थानान्तरं, मारणादिशब्दवाच्यमेकमिदमिति प्रतिपादयति, एक एवार्थः शब्दैरेभिः प्रतिपाद्यत इति ॥७-८॥ ટીકા નિમિત્તરૂપ કષાય-વિકથા-ઇંદ્રિય-નિદ્રારૂપ આસવોથી (=મદિરાથી) જે પ્રમાદ કરે તે પ્રમત્ત. તેમાં કષાયો અનંતાનુબંધી આદિ ભેટવાળા સોળ છે. કષાયના પરિણામવાળો આત્મા પ્રમત્ત છે. સ્પર્શન વગેરે ઇંદ્રિયો છે. તેના દ્વારા રાગ-દ્વેષ થાય છે. રાગ-દ્વેષના પરિણામવાળો આત્મા પ્રમત્ત છે. સ્પર્શનાદિ નિમિત્તભેદથી( સ્પર્શનાદિ ભિન્ન ભિન્ન નિમિત્તોથી કષાયો ઉત્પન્ન થાય છે માટે) કષાયોનો પ્રમાદના હેતુ રૂપે ઉલ્લેખ કર્યો છે. પ્રમાદ આત્માનો પરિણામ છે અને તે
SR No.022491
Book TitleTattvarthadhigam Sutram Part 07
Original Sutra AuthorN/A
AuthorRajshekharsuri, Dharmshekharvijay, Divyashekharvijay
PublisherArihant Aradhak Trust
Publication Year2014
Total Pages280
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy