SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ સૂત્ર-૧૩ શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય પરિદેવન– ચિત્તનો નાશ થવાથી વારંવાર ચોતરફ(=જ્યાં ત્યાં) વિલાપ કરવો. असवेध-अशुभशत (=दु:५पूर्व) आयते असहवेध. (६-१२) टीकावतरणिका- सद्वेद्यस्याश्रवानाहટીકાવતરણિકાર્થ– સાતવેદનીયના આગ્નવોને કહે છે– સાતવેદનીય કર્મના આશ્રવો– भूत-व्रत्यनुकम्पा दानं सरागसंयमादियोगः क्षान्तिः . शौचमिति सद्वेद्यस्य ॥६-१३॥ सूत्रार्थ- भूत-अनु341, प्रती-मनु, हान, स संयम, સંયમસંયમ, અકામનિર્જરા, બાલતપ, ક્ષમા અને શૌચ એ સાતવેદનીય भन मावो छे. (६-१3) भाष्यं- सर्वभूतानुकम्पा अगारिष्वनगारिषु च व्रतिष्वनुकम्पाविशेषो दानं सरागसंयमः संयमासंयमोऽकामनिर्जरा बालतपोयोगः शान्तिः शौचमिति सद्वेद्यस्यास्रवा भवन्ति ॥६-१३॥ ભાષ્યાર્થ– સર્વ જીવો ઉપર દયા, વતી એવા ગૃહસ્થો અને સાધુઓ प्रत्ये. मनुपाविशेष(मस्ति), न, सगसंयम, संयमासंयम (=हेशविति), मनिरा, पासतपयोग(सत५. ४२), क्षम भने शौय मे सातवेनीयन मासपो छे. (६-१७) टीका- भूतानुकम्पादयो जातिभेदेन सद्वेद्यस्याश्रवा भवन्तीति सूत्रसमुदायार्थः । अवयवार्थं त्वाह-'सर्वभूतानुकम्पे'त्यादिना, सर्वभूतानुकम्पा अविशेषेण सर्वभूतदया अगारिष्वित्यगारं-गृहमधिकरणव्यापारवत्तया एषामगारिणः लिङ्गस्था अलिङ्गस्था वा तेषु, अनगारिषु च तद्विपरीतेषु गृहव्यापारविरतेष्वित्यर्थः, अत एवाह-व्रतिषु प्राणातिपातादिविरतिमत्सु अनुकम्पाविशेष इत्यतिशयवत्यनुकम्पा, तथा दानं सर्वेष्वेतेषु स्वस्याहारादेः अतिसर्जनलक्षणं, एवं सरागसंयमः
SR No.022490
Book TitleTattvarthadhigam Sutram Part 06
Original Sutra AuthorN/A
AuthorRajshekharsuri, Dharmshekharvijay, Divyashekharvijay
PublisherArihant Aradhak Trust
Publication Year2014
Total Pages122
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy