________________
સૂત્ર-૧૯ શ્રી તત્વાર્થાધિગમસૂત્ર અધ્યાય-૫
૩૯ બેઇન્દ્રિય વગેરે જેવો રસનેન્દ્રિયના યોગથી પુગલોને ભાષારૂપે ગ્રહણ કરે છે, બીજા (એકેન્દ્રિય) જીવો નહિ. સંજ્ઞી જીવો પુદ્ગલોને મનપણે ગ્રહણ કરે છે. બીજા જીવો નહિ. જીવ કષાય સહિત હોવાથી કર્મને योय पुदीने अS४३ मेम (म.८ सू.२ vi) पाशे. (५-१८)
टीका- शरीरादयः पुद्गलानामुपकार इति समुदायार्थः । अवयवार्थं त्वाह-'पञ्चविधानी'त्यादिना पञ्चविधानि पञ्चप्रकाराणि शरीराण्यौदारिकादीनि प्रागुक्तानि पुद्गलानामुपकार इति योगः, तथा वाङ्मन:प्राणापानौ, वाङ्मनःपर्याप्त्येकत्वविवक्षयैकवचनं, प्राणापानयोरप्युच्छासनिश्वासयोर्जात्यपेक्षमिति, इतिशब्दश्चार्थे, वाङ्मनः प्राणापानौ चेत्यर्थः, पुद्गलानां स्कन्धादीनां सम्बन्धि प्रयोजनं, जीव इति गम्यते, एतदेव विशेषेण व्याचिख्यासुराह-'तत्रे'त्यादि शरीराणि यथोक्तानि द्वितीयाध्याये तथेह द्रष्टव्यानि प्राणापानौ चाष्टमेऽध्याये नामकर्मणि 'गतिजाती'त्यादिसूत्रे पञ्चप्रकारपर्याप्तिकर्मणि प्राणापानक्रियायोग्यद्रव्यग्रहणशक्तिनिवर्त्तनक्रियापरिसमाप्तिः प्राणापानपर्याप्तिरित्यत्र भाष्ये व्याख्यास्येते, किं तर्हि वृत्तौ व्याख्यातावित्याह ?, उच्यते-'आशंसायामर्थे भूतवद्वर्त्तमानवच्च प्रत्यया भवन्ति, उपाध्यायश्चेदागमिष्यते तद् व्याकरणमधीतम्', एवमिहापि नामकापि संमतमित्यदोषः, तथा 'द्वीन्द्रियादय' इत्यादि, द्वीन्द्रियादयः कृम्यादयः जिह्वेन्द्रिययोगात् पर्याप्तिरसनेन्द्रियसम्बन्धेन भाषात्वेन गृह्णन्ति, तदुचितस्कन्धानामिति, नान्ये जिह्वेन्द्रियरहिताः पृथिव्यादयः, जिह्वेन्द्रियप्रतिबद्धत्वाद्भाषापर्याप्तेरिति, 'संज्ञिनश्चे'त्यादि, संज्ञिनः समनस्का एव, चशब्दस्यावधारणत्वात् मनस्त्वेन मनोभावेन गृह्णन्ति, मननाथ, नान्ये एकेन्द्रिया(घ)संज्ञिपञ्चेद्रियावसानाः, मनःपर्याप्तिकारणाभावादिति । कथमात्मा शरीरादियोग्यान् पुद्गलानादत्ते इत्याक्षिप्ते सत्याह-'वक्ष्यते ही'त्यादि, अभिधास्यते यस्मादष्टमेऽध्याये बन्धाधिकारे, किमित्याहसकषायत्वाज्जीवः कर्मणो योग्यान् पुद्गलानादत्ते स बन्ध इति,