SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ ७२ શ્રી તત્વાર્થાધિગમસૂત્ર અધ્યાય-૫ સૂત્ર-૧૭ भाष्यं-गतिमतां गतः स्थितिमतां च स्थितेरुपग्रहो धर्माधर्मयोरुपकारो यथासङ्ख्यम् । उपग्रहो निमित्तमपेक्षाकारणं हेतुरित्यनर्थान्तरम् । उपकारः प्रयोजनं गुणोऽर्थ इत्यनान्तरम् ॥५-१७॥ ભાષ્યાર્થ– ઉત્તર– ગતિવાળા પદાર્થોને ગતિમાં અને સ્થિતિવાળા પદાર્થોને સ્થિતિમાં ઉપગ્રહ કરવો એ અનુક્રમે ધર્માસ્તિકાય અને अपमास्तियनो 3५.६२ . उपग्रह, निमित्त, अपेक्षा, 31२९१, हेतु એ શબ્દોનો એક અર્થ છે. ઉપકાર, પ્રયોજન, ગુણ અને અર્થ એ શબ્દોનો मे ४ अर्थ छ. (५-१७) टीका- गतिस्थित्योरुपग्राहकौ धर्माधर्माविति सूत्रसमुदायार्थः । अवयवार्थं त्वाह-'गतिमता'मित्यादिना 'गतिमतां' स्वत एव गतिपरिणामवतां जीवादीनां गतेः-देशान्तरप्राप्तिलक्षणायाः स्थितिमतां च स्थितिपरिणामवतां च स्वत एव स्थितेः-एकदेशावस्थानलक्षणायाः उपग्रह इति निमित्तं धर्मास्तिकायाधर्मास्तिकाययोः उपकारः प्रयोजनं, यथासङ्ख्यं, न व्यत्ययेन, नाप्येक एव द्वयोः, तदेतदुक्तं भवतिगतिलक्षणो धर्मास्तिकायः स्थितिलक्षणश्च अधर्मास्तिकाय इति, गतिस्थिती अपेक्षाकारणवत्यौ कार्यत्वाद् घटवत्, उपग्रहशब्दं व्याचष्टे 'उपग्रह' इत्यादिना एते पर्यायशब्दाः, एते सामान्येन, नवरं उपग्रहकारणं उपग्राहकं, वयादितद्धमादेनिमित्तकारणं सहकारि दण्डादिवद् घटादेः, अपेक्षाकारणं भिक्षादिवत्तथाविधवासादेः, भिक्षाः तत्र वासयन्तीति, कारीषोऽग्निरध्यापयति, निश्चौरता पन्थानं वाहयतीतिवचनात्, हेतुरुपादानकारणं मृदादि घटादेरिति, उपकारशब्दव्याचिख्यासयाऽऽह-'उपकार' इत्यादि एतेऽपि पर्यायशब्दा एव सामान्येन, नवरं यथोक्तोपग्रहादिषु यथासङ्ख्यमिति, उपग्रहकारणस्योपकारः कार्यं निमित्तकारणस्य प्रयोजनं, अपेक्षाकारणस्यानुपघातो गुणः, हेतोरर्थ इति, एवं गतिपरिणामपरिणतस्य मत्स्यस्य जलवद्गतेरुपग्राहको यथोक्तजीवानां धर्मास्तिकायः, एवं
SR No.022489
Book TitleTattvarthadhigam Sutram Part 05
Original Sutra AuthorN/A
AuthorRajshekharsuri, Dharmshekharvijay, Divyashekharvijay
PublisherArihant Aradhak Trust
Publication Year2014
Total Pages186
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy