SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ સૂત્ર-૪૧ શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૫ ૧૫૧ सूत्रार्थ - तेनो (= द्रव्यो) नोखने गुशोनो लावते परिणाम छे. (५-४१) भाष्यं - धर्मादीनां द्रव्याणां यथोक्तानां च गुणानां स्वभावः स्वतत्त्वं परिणामः ॥५-४१॥ ભાષ્યાર્થ– ઉત્તર– યથોક્ત ધર્માસ્તિકાય વગેરે દ્રવ્યોનો અને ગુણોનો स्वभाव= स्व३५ परिणाम छे. (५-४१ ) टीका- यद्धर्मादिभिस्तथा भूयत इति सूत्रसमुदायार्थः । अवयवार्थमाह-‘धर्मादीनामित्यादिना धर्मादीनामिति धर्माधर्माकाशजीवपुद्गलाद्धासमयानां (द्रव्याणाम्) ततो यथोक्तानां च गुणानामिति रूपादिघटादी (घटादिरूपादी) नां, किमित्याह - स्वभाव इति निजो भावः, एतदेवाह-स्वतत्त्वं धर्मादीनामेव निजमवस्थान्तरं परिणाम इति सूत्रं, परिशब्दो व्याप्तौ, दोषेण व्याप्ता इति यथा, नमि: प्रह्वत्वमाह, अवस्थान्तरप्राप्त्यानुगुण्यं, धर्मो हि गन्तुर्गत्युपग्रहाकारेण परिणमते, न तदवस्थ एवास्ते, न च विवर्त्तत एव उपग्रहासिद्धेः, एवमधर्मादिष्वपि भावनीयं, नाणुद्वयतादवस्थ्ये द्व्यणुकं, न च तद्भाव एव तदहेतुकत्वप्रसङ्गादिति ॥५-४१ ॥ ટીકાર્થ– ધર્માસ્તિકાયાદિ દ્રવ્ય વડે તે રીતે જે થવાય તે પરિણામ છે. खा प्रमाणे सूत्रनो समुद्दित अर्थ छे. अवयवार्थने तो “धर्मादीनाम्” त्याहिथी उहे छे. धर्मास्तिडाय, अधर्मास्तिडाय, खाडाश, व, પુદ્ગલ અને કાળસમયો એ (છ) દ્રવ્યોનો તથા યથોક્ત ઘટાદિ રૂપાદિ ગુણોનો સ્વભાવ=પોતાનો ભાવ, અર્થાત્ સ્વતત્ત્વ'=ધર્માસ્તિકાય આદિની જ પોતાની અન્યાવસ્થા તે પરિણામ છે. આ પ્રમાણે સૂત્રનો अर्थ छे. परिणाम श७६मां परि शब्द व्याप्ति अर्थभां छे - भेभ } घोषोथी व्याप्त छे. नम् धातु प्रहृत्व अर्थमां छे. प्रह्वत्व भेटले अन्यावस्थानी १. 'स्वतत्त्वम्' इति तस्य भावस्तत्त्वं धर्मादेरवस्थान्तरापत्तिः स्वं च तत् तत्त्वं चेति स्वतत्त्वंधर्मस्यैव निजमवस्थान्तरम्, न त्वधर्मादेरवस्थान्तरं धर्मद्रव्यस्य परिणामः ।
SR No.022489
Book TitleTattvarthadhigam Sutram Part 05
Original Sutra AuthorN/A
AuthorRajshekharsuri, Dharmshekharvijay, Divyashekharvijay
PublisherArihant Aradhak Trust
Publication Year2014
Total Pages186
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy