SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૪ सम्पूर्णचन्द्राकृतिर्ब्रह्मलोकः, इह लोकग्रहणं लोकान्तिकदेवसत्ताख्यापनार्थं, एवमुपर्युपरि लान्तकमहाशुक्रसहस्रारास्त्रयः कल्पाः प्रतिपत्तव्याः, विभक्त्युपन्यासस्त्विह सामान्येनैव तिर्यग्मनुष्येभ्यः उपपात भेदख्यापनार्थः, तत ऊर्ध्वं बहूनि योजनान्युल्लङ्घय सौधर्मेशानकल्पद्वयवदानतप्राणतौ भवतः, विभक्त्युपन्यास इति एकेन्द्रत्वभेदप्रदर्शनार्थः, तदुपरि तत्समश्रेणिव्यवस्थितौ सनत्कुमारमाहेन्द्रयोरिवारणाच्युतौ, विभक्तिप्रयोजनं पूर्ववत्, तदुपरि ग्रैवेयकानि नवोपर्युपरि, इहापि विभक्त्यलोपे एतावान् सापायशेषसत्त्वोपपात इति विशेषप्रदर्शनार्थः, तत ऊर्ध्वं विजयादीनि चत्वारि विमानानि, एन्द्यादिप्रादक्षिण्येन, विभक्त्यलोपस्त्विति निरपायसम्यगुपपातभेदसन्दर्शनार्थः तदुपरि मनाक् सर्वार्थसिद्धमिति, इह विभक्त्यलोपो द्विचरमोपपात भेदप्रदर्शनार्थः । अमुमेवार्थं चेतसि निधायाह-‘एवमासर्वार्थसिद्धादिति सर्वार्थसिद्धं यावदुपरीति । कल्पाभिधाननिबन्धनमाह - 'सुधर्मेत्यादिना सभा - प्रासादविशेष: सा तस्मिन् अस्तीति सौधर्मः 'चातुरर्थिकोऽन्' 'ईशानस्ये' त्यादि तस्य निवाससम्बन्धेन अणिति, 'एवमिन्द्राणामित्यादि, अतिदेशवाक्यं, 'ग्रैवेयकास्त्वि'त्यादि, ग्रीवा इति ग्रीवेव ग्रीवा तस्यां भवाः ग्रैवेयकाः, एवं ग्रीवायां भवाः ग्रीव्याः, एवं ग्रीवेयाः 'दिग्ग्रीवाभ्याश्चे'ति, एवं ग्रैवेयकाः ग्रीवायां प्रायो भवाः इति 'कुलकुक्षिग्रीवाभ्यः स्वास्यलङ्कारेषु ठकञ्' (पा.अ.४ पा.२ सू. ९६) अनुत्तरा :- सर्वप्रधानाः पञ्च देवनामान एव विमानविशेषाः, एतदेव नामान्वर्थमाह- 'विजिता' इत्यादि विजिता अभिभूता अभ्युदयविघ्नहेतवः एभिरिति - देवैर्विजयवैजयन्तजयन्ता इति, तथा तैरेव विघ्नहेतुभिरप्युदयसम्बन्धिभिः न पराजिता इत्यपराजिताः, एवं सर्वेष्वभ्युदयार्थेषु प्रकृष्टेषु सिद्धा - अव्याहतशक्तयः सर्वार्थसिद्धा इति, सर्वार्थैश्च वा विषयवद्भिः प्रख्याताः सर्वे चैषामभ्युदयार्था अतिमनोहरा शब्दादयः सिद्धा इति सर्वार्थसिद्धाः । प्रकारान्तरमाह સૂત્ર-૨૦ 93
SR No.022488
Book TitleTattvarthadhigam Sutram Part 04
Original Sutra AuthorN/A
AuthorRajshekharsuri, Dharmshekharvijay, Divyashekharvijay
PublisherArihant Aradhak Trust
Publication Year2014
Total Pages154
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy