SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ ५७ સૂત્ર-૧૫ શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૪ ऊर्ध्वमुपमानियतं वक्ष्यामः इति सङ्ख्येयादनन्तरमसङ्ख्येयः कालो भण्यते, स च गणितविषयातीतत्वादुपमया नियम्यते, सर्वश्चैष बौद्धव्यवहारः परप्रतिपत्तये अभ्युपगम्यते बाह्यार्थशून्योऽन्यथा परमार्थविचारणायामतिदुष्करं स्यादिदं सर्वं, 'तद्यथा ही'त्यादि, यावत् स्यादेतत् पल्योपममिति सुज्ञानं, तच्च त्रिविधमद्धापल्योपममुद्धारपल्योपमं क्षेत्रपल्योपमं चेति, पुनर्बादरसूक्ष्मभेदादेकैकं द्विधा, तत्रोक्तलक्षणं भाष्ये बादराद्धापल्योपमं सङ्ख्येयवर्षकोटीव्यतिक्रान्तिसमकालं, तान्येव वालाग्राण्येकैकशोऽसङ्ख्येयान्यदृश्यानि खण्डानि कृत्वा बुद्ध्या स एव पल्यो भ्रियते, ततः प्रतिवर्षशतमेकैकवालाग्रोद्धारे वर्षाण्यसङ्ख्येयानि व्यतिक्रमन्ति एतत् सूक्ष्ममद्धापल्योपमम्, अस्य च प्रयोजनमुत्सपिण्यादिविभागपरिज्ञानं, ज्ञानावरणादिकर्मस्थितयः कायभवस्थितयश्च पृथिव्यादिकायानां निरूप्यन्त इति, उद्धारपल्योपमं तु बादरं स्थूलवालाग्रापहारे प्रतिसमयमेकैकस्मिन् सति भवति, तच्च सङ्ख्ये यसमयपरिमाणं वेदितव्यं, एतान्येव वालाग्राण्येकैकशोऽसङ्ख्येयखण्डीकृतानि, ततः प्रतिसमयमेकैकवालाग्रोद्धारे वर्षकोटिभिः सङ्ख्येयाभिः सूक्ष्मोद्धारपल्यं भवति, अस्य च प्रयोजनंअर्धतृतीयसागरोपमोद्धारसमयराशिप्रमाणतुल्या द्वीपसमुद्रा इति, क्षेत्रपल्योपममपि बादरसूक्ष्मभेदाद् द्विविधं-बादरलोमखण्डभृतक्षेत्रप्रदेशराश्यपहारे प्रतिसमयं बादरक्षेत्रपल्योपमं, सूक्ष्मलोमखण्डभृतक्षेत्रप्रदेशराश्यपहारे प्रतिसमयं सूक्ष्मक्षेत्रपल्योपमं, असङ्ख्येयोत्सर्पिणीभिश्च परिनिष्ठानमस्य भवति, एतेन च पृथिव्यादिजीवपरिमाणमानीयत इति प्रवचनविदो वर्णयन्ति प्रयोजनं, एषां च त्रयाणामपि पल्योपमानां प्रत्येकं कोटीनां कोटी दशगुणिता सती सागरोपममिति व्यपदिश्यते त्रिविधमेव, एषां सागरोपमाणां चतस्रः कोटीकोट्यः सुषमसुषमा नाम कालविशेषः, तिस्रः कोटीकोट्यः सागरोपमानां सुषमा, सागरोपमानां कोटीकोट्यौ द्वे
SR No.022488
Book TitleTattvarthadhigam Sutram Part 04
Original Sutra AuthorN/A
AuthorRajshekharsuri, Dharmshekharvijay, Divyashekharvijay
PublisherArihant Aradhak Trust
Publication Year2014
Total Pages154
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy