________________
શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૪
સૂત્ર-૧૨
દ્વીપકુમારો છાતી, ખભા, ભુજા, હસ્તના અગ્રભાગમાં અધિક ३पाणा, श्याम, निर्भस भने सिंहना सिह्नवाणा होय छे. દિકુમારો જંઘા અને પગના આગળના ભાગમાં અધિક રૂપાળા, શ્યામ અને હાથીના ચિહ્નવાળા હોય છે.
આ સઘળાના વસ્ત્રો, આભૂષણો, હથિયારો અને ઢાલ વિવિધ હોય छे. (४-११)
વ્યંતરનિકાયના આઠ ભેદોનાં નામો—
व्यन्तराः किन्नर - किम्पुरुष - महोरग - गन्धर्व-यक्ष- राक्षसभूत-पिशाचाः ॥४- १२॥
सूत्रार्थ - डिनर, डिपुरुष, महोरग, गांधर्व, यक्ष, राक्षस, भूत अने પિશાચ એ પ્રમાણે વ્યંતર નિકાયના આઠ ભેદોનાં નામો છે. (૪-૧૨)
भाष्यं - अष्टविधो द्वितीयो देवनिकायः । एतानि चास्य विधानानि भवन्ति । अधस्तिर्यगूर्ध्वं च त्रिष्वपि लोकेषु भवननगरेष्वावासेषु च प्रतिवसन्ति । यस्माच्चाधस्तिर्यगूर्ध्वं च त्रीनपि लोकान् स्पृशन्त: स्वातन्त्र्यात्पराभियोगाच्च प्रायेण प्रतिपतन्त्यनियतगतिप्रचारा, मनुष्यानपि केचिद्भृत्यवदुपचरन्ति । विविधेषु च शैलकन्दरान्तरवनविवरादिषु प्रतिवसन्त्यतो व्यन्तरा इत्युच्यन्ते ।
तत्र किन्नरा दशविधा: । तद्यथा - किन्नराः किम्पुरुषाः किम्पुरुषोत्तमाः किन्नरोत्तमा हृदयङ्गमा रूपशालिनोऽनिन्दिता मनोरमा रतिप्रिया रतिश्रेष्ठा इति ॥
30
किम्पुरुषा दशविधाः । तद्यथा- पुरुषाः सत्पुरुषा महापुरुषाः पुरुषवृषभाः पुरुषोत्तमा अतिपुरुषा मरुदेवा मरुतो मरुत्प्रभा यशस्वन्त इति ॥
महोरगा दशविधाः । तद्यथा - भुजगा भोगशालिनो महाकाया अतिकायाः स्कन्धशालिनो मनोरमा महावेगा महेष्वक्षा मेरुकान्ता भास्वन्त इति ॥