SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૪ સૂત્ર-૧૨ દ્વીપકુમારો છાતી, ખભા, ભુજા, હસ્તના અગ્રભાગમાં અધિક ३पाणा, श्याम, निर्भस भने सिंहना सिह्नवाणा होय छे. દિકુમારો જંઘા અને પગના આગળના ભાગમાં અધિક રૂપાળા, શ્યામ અને હાથીના ચિહ્નવાળા હોય છે. આ સઘળાના વસ્ત્રો, આભૂષણો, હથિયારો અને ઢાલ વિવિધ હોય छे. (४-११) વ્યંતરનિકાયના આઠ ભેદોનાં નામો— व्यन्तराः किन्नर - किम्पुरुष - महोरग - गन्धर्व-यक्ष- राक्षसभूत-पिशाचाः ॥४- १२॥ सूत्रार्थ - डिनर, डिपुरुष, महोरग, गांधर्व, यक्ष, राक्षस, भूत अने પિશાચ એ પ્રમાણે વ્યંતર નિકાયના આઠ ભેદોનાં નામો છે. (૪-૧૨) भाष्यं - अष्टविधो द्वितीयो देवनिकायः । एतानि चास्य विधानानि भवन्ति । अधस्तिर्यगूर्ध्वं च त्रिष्वपि लोकेषु भवननगरेष्वावासेषु च प्रतिवसन्ति । यस्माच्चाधस्तिर्यगूर्ध्वं च त्रीनपि लोकान् स्पृशन्त: स्वातन्त्र्यात्पराभियोगाच्च प्रायेण प्रतिपतन्त्यनियतगतिप्रचारा, मनुष्यानपि केचिद्भृत्यवदुपचरन्ति । विविधेषु च शैलकन्दरान्तरवनविवरादिषु प्रतिवसन्त्यतो व्यन्तरा इत्युच्यन्ते । तत्र किन्नरा दशविधा: । तद्यथा - किन्नराः किम्पुरुषाः किम्पुरुषोत्तमाः किन्नरोत्तमा हृदयङ्गमा रूपशालिनोऽनिन्दिता मनोरमा रतिप्रिया रतिश्रेष्ठा इति ॥ 30 किम्पुरुषा दशविधाः । तद्यथा- पुरुषाः सत्पुरुषा महापुरुषाः पुरुषवृषभाः पुरुषोत्तमा अतिपुरुषा मरुदेवा मरुतो मरुत्प्रभा यशस्वन्त इति ॥ महोरगा दशविधाः । तद्यथा - भुजगा भोगशालिनो महाकाया अतिकायाः स्कन्धशालिनो मनोरमा महावेगा महेष्वक्षा मेरुकान्ता भास्वन्त इति ॥
SR No.022488
Book TitleTattvarthadhigam Sutram Part 04
Original Sutra AuthorN/A
AuthorRajshekharsuri, Dharmshekharvijay, Divyashekharvijay
PublisherArihant Aradhak Trust
Publication Year2014
Total Pages154
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy