SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ १० શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૪ सूत्र-५-६ વ્યંતર અને જ્યોતિષી દેવોમાં ત્રાયસિંશ અને લોકપાલનો અભાવत्रायस्त्रिंश-लोकपालवा व्यन्तर-ज्योतिष्काः ॥४-५॥ સૂત્રાર્થ– વ્યંતર અને જ્યોતિષ્ક નિકાય ત્રાયસિંશ અને લોકપાલથી रहित छ. (४-५) भाष्यं- व्यन्तरा ज्योतिष्काश्चाष्टविधा भवन्ति त्रायस्त्रिंशलोकपालवर्जा इति ॥४-५॥ ભાષ્યાર્થ– વ્યંતરો અને જ્યોતિષ્કો ત્રાયવિંશ અને લોકપાલ સિવાય प्रा२न होय छे. (४-५) टीका- समुदायार्थावयवार्थों प्रतीतावेव ॥४-५॥ टोअर्थ-समुहित अर्थ भने सक्यवार्थ ४us४ गये। छ. (४-५) टीकावतरणिका- निकायेष्विन्द्रव्यवस्थानियममाहટીકાવતરણિતાર્થ– નિકાયોમાં ઇંદ્રની વ્યવસ્થાના નિયમને કહે છે– ભવનપતિ અને વ્યંતર નિકાયમાં ઇન્દ્રોની સંખ્યાपूर्वयोभन्द्राः ॥४-६॥ સૂત્રાર્થ– પૂર્વના બે નિકાયમાં(Gભવનપતિ-વ્યંતરમાં) બે બે ઈન્દ્રો छ. (४-६) __ भाष्यं- पूर्वयोर्देवनिकाययोर्भवनवासिव्यन्तरयोर्देवविकल्पानां द्वौ द्वाविन्द्रौ भवतः । तद्यथा- भवनवासिषु तावद् द्वौ असुरकुमाराणामिन्द्रौ भवतश्चमरो बलिश्च । नागकुमाराणां धरणो भूतानन्दश्च । विद्युत्कुमाराणां हरिर्हरिसहश्च । सुपर्णकुमाराणां वेणुदेवो वेणुदारी च । अग्निकुमाराणामग्निशिखोऽग्निमाणवश्च । वातकुमाराणां वेलम्बः प्रभञ्जनश्च । स्तनितकुमाराणां सुघोषो महाघोषश्च । उदधिकुमाराणां जलकान्तो जलप्रभश्च । द्वीपकुमाराणां पूर्णोऽवशिष्टश्च । दिक्कुमाराणाममितोऽमितवाहनश्चेति ॥ व्यन्तरेष्वपि द्वौ किन्नराणामिन्द्रौ किन्नरः किम्पुरुषश्च । किम्पुरुषाणां सत्पुरुषो महापुरुषश्च । महोरगाणामतिकायो महाकायश्च । गन्धर्वाणां
SR No.022488
Book TitleTattvarthadhigam Sutram Part 04
Original Sutra AuthorN/A
AuthorRajshekharsuri, Dharmshekharvijay, Divyashekharvijay
PublisherArihant Aradhak Trust
Publication Year2014
Total Pages154
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy