SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ શ્રી તત્વાર્થાધિગમસૂત્ર અધ્યાય-૪ સૂત્ર-૨૨ त्यादि आनतप्राणतारणाच्युतेषु तिस्रो रत्नयः शरीरोच्छ्रायो देवानां, ग्रैवेयकेषु द्वे रत्नी अनुत्तरेष्वेका रत्नीति, महापरिग्रहत्वेन चोपर्युपरि हीना इति, तदाह-सौधर्मे विमानानां द्वात्रिंशत् शतसहस्राणि सामान्येन त्रयोदशस्वपि प्रस्तारेषु, ईशानेऽष्टाविंशतिः शतसहस्राणि त्रयोदशस्वपि प्रस्तारेषु सामान्येन, सनत्कुमारे द्वादश शतसहस्राणि सामान्येन द्वादशसु प्रस्तारेषु, माहेन्द्रेऽष्टौ शतसहस्राणि द्वादशसु प्रस्तारेषु सामान्येनैव, ब्रह्मलोके चत्वारि शतसहस्राणि षट् प्रस्तारेषु, लान्तके पञ्चाशत् सहस्राणि पञ्चसु प्रस्तारेषु, महाशुक्रे चत्वारिंशत् सहस्राणि चतुर्पु प्रस्तारेषु, सहस्रारे षट् सहस्राणि चतुर्वेव प्रस्तारेषु, आनतप्राणतारणाच्युतेषु सप्त शतानि चतुर्षु चतुर्पु प्रस्तारेषु, अधोग्रैवेयाणां शतमेकादशोत्तरं त्रिषु प्रस्तारेषु, मध्यम इति मध्यमग्रैवेयाणां सप्तोत्तरं शतं त्रिष्वेव प्रस्तारेषु, उपर्युपरितनग्रैवेयाणामेकमेव शतं त्रिषु प्रस्तारेषु, अनुत्तराः पञ्चैव विमानभेदाः एकप्रस्तार एवेति, 'एवमूर्ध्वलोक'इत्यादिना सर्वसङ्ख्याभिधानं, अभिमानेन चोपर्युपरि हीना इत्येतद् व्याचष्टे-'स्थानपरिवारे'त्यादिना स्थानं च परिवारश्चेत्यादि द्वन्द्वः, स्थानं-कल्पादिः (परिवार:-देवा देव्यश्च) शक्तिः-सामर्थ्य विषयः-अवध्यादिसम्बन्धी सम्पद्-विभूतिः स्थिति:आयुष इयत्ता, एतेषु स्थानादिषु अल्पाभिमानाः अल्पाहङ्काराः, अत एव च परमसुखभागिन उपर्युपरि, अभिमानस्य दुःखस्वरूपत्त्वादिति, न केवलं गत्यादिहीनाः उच्छासादिभिश्च दुःखनिबन्धनैः, कैरित्याह 'उच्छे'त्यादि, उच्छासश्चाहारश्चेत्यादि द्वन्द्वः, एभ्यश्च साध्य इति, तत्रोच्चास इति द्वारपरामर्शः, सर्वजघन्यस्थितीनां दशवर्षसहस्रायुषां भवनपतिव्यन्तराणां उच्छासः सप्तस्तोक इति सप्त स्तोकाः कालोऽस्य, सप्तस्तोकान्तरित इत्यर्थः, आहारश्चतुर्थकालः चतुर्थः कालोऽस्येति, १. भाष्येऽवतरणिकाया अभावात् उच्छासादिषु अधिकत्वहीनत्वोभयस्य यथायथं भावात् अत्रापि च सूत्रतयोक्तेरभावात् नैतत्सूत्रमिति ।
SR No.022488
Book TitleTattvarthadhigam Sutram Part 04
Original Sutra AuthorN/A
AuthorRajshekharsuri, Dharmshekharvijay, Divyashekharvijay
PublisherArihant Aradhak Trust
Publication Year2014
Total Pages154
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy