________________
શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૩ ....- सूत्रમનુષ્યલોકની વ્યવસ્થા કરે છે, અર્થાત મનુષ્યો માનુષોત્તર પર્વત સુધી °४ होय छ, पछी नलि. (3-८)
टीकावतरणिका- जम्बूद्वीपस्यापि द्वीपत्वेन वलयाकृतित्वे प्राप्ते अपवादार्थमाह
ટીકાવતરણિકાર્થ– જંબૂદ્વીપ પણ દ્વિીપ છે. આથી “બધા દ્વીપ-સમુદ્રો બંગડીના આકારે છે” એ નિયમથી જંબૂદ્વીપ પણ બંગડીના આકારે સિદ્ધ થાય. આથી જંબૂદ્વીપના અપવાદને જણાવવા માટે કહે છે
સર્વ દીપ-સમુદ્રોની મધ્યમાં આવેલા દ્વીપનું નામ વગેરે तन्मध्ये मेरुनाभिर्वत्तो योजनशतसहस्त्रविष्कंभो जम्बूद्वीपः
॥३-९॥ સૂત્રાર્થ– સર્વ દ્વીપ-સમુદ્રોની મધ્યમાં જંબૂનામે ગોળદ્વીપ છે. તે એક ५ यो४न ५ोगो छ. तनी मध्यम मेरुपर्वत मावेतो छ. (3-८)
भाष्यं- तेषां द्वीपसमुद्राणां मध्ये तन्मध्ये । मेरुनाभिः मेरुरस्य नाभ्यामिति मेरुर्वास्य नाभिरिति मेरुनाभिः । मेरुरस्य मध्य इत्यर्थः । सर्वद्वीपसमुद्राभ्यन्तरो वृत्तः कुलालचक्राकृतिर्योजनशतसहस्रविष्कम्भो जम्बूद्वीपः । वृत्तग्रहणं नियमार्थम् । लवणादयो वलयवृत्ता जम्बूद्वीपस्तु प्रतरवृत्त इति यथा गम्येत, वलयाकृतिभिश्चतुरस्रत्र्यस्रयोरपि परिक्षेपो विद्यते तथा च मा भूदिति ।
मेरुरपि काञ्चनस्थालनाभिरिव वृत्तो योजनसहस्रमधो धरणितलमवगाढो नवनवत्युच्छ्रितो दशाधो विस्तृतः, सहस्रमुपरीति । त्रिकाण्डस्त्रिलोकप्रविभक्तमूर्तिश्चतुभिर्वनैर्भद्रशालनन्दसौमनसपाण्डुकैः परिवृत्तः ।
तत्र शुद्धपृथिव्युपलवज्रशर्कराबहुलं योजनसहस्रमेकं प्रथमं काण्डम् । द्वितीयं त्रिषष्टिसहस्राणि रजतजातरूपाङ्कस्फटिकबहुलम् । तृतीयं षट्त्रिंशत्सहस्राणि जाम्बूनदबहुलम् । वैडूर्यबहुला चास्य चूलिका, चत्वारिंशद्योजनान्युच्छ्रायेण, मूले द्वादश विष्कम्भेण मध्येऽष्टौ उपरि चत्वारीति ।