________________
30 શ્રી તત્ત્વાથધિગમસૂત્ર અધ્યાય-૩
સૂત્ર-૩ टीका- एतत्सम्बन्धनिबन्धनत्वाल्लेश्यादीनामेतेषामेवातिशयासुन्दरत्वाभिधानं, 'तात्स्थ्यात् तद्व्यपदेश'इति नीतेः, सूत्रसमुदायार्थः ।
इत्थं चैतदाह अवयवार्थ-'ते नरका' इत्यादिना ते नरका अनन्तरोदिता भूमिक्रमेण रत्नप्रभादीनामधोऽधः, किमित्याह-निर्माणतः संस्थाननिर्वृत्तेः अशुभतराः सङ्क्लेशजनकत्वेन, एतदेवाह-अशुभा रत्नप्रभायां, सामान्येन भयानकाः, ततो रत्नप्रभानरकेभ्यः अशुभतरा:-अनिष्टतराः शर्कराप्रभायां, ततोऽपि शर्कराप्रभानरकेभ्यः अशुभतराः वालुकाप्रभायां, इत्येवमासप्तम्याः सप्तमी यावत् अशुभतरा अशुभतमा अशुभतरतमा इति, एवमेते सामान्यत एवाशुभाः ।
अधुना नित्यार्थमाह-नित्यग्रहणमिह गतिजातिशरीराङ्गोपाङ्गकर्मनियमादिति नरकगतिनरकपञ्चेन्द्रियजात्योऽयं शरीराङ्गोपाङ्गकर्म तथाविधवैक्रियनिमित्तं तन्नियमात् तत्सामर्थ्येन एते सूत्रोक्ता लेश्यादयो भावाः नरकगतौ नरक(पञ्चेन्द्रिय)जातौ च वर्तमानानां, न शान्तिका(या)नामपि, तत्सामर्थ्यात् नैरन्तर्येण-अविच्छेदेन, 'आभवक्षयोद्वर्तनात् भवन्ति, भवक्षय एव सति उद्वर्तन्ते, नान्तराले क्वापि तत्क्षयः इत्याभवक्षयोद्वर्तनादित्याह-नैरन्तर्यार्थं च स्पष्टयन्नाह-न कदाचिदक्षिनिमेषमात्रमपि न भवन्ति, एतावन्तमपि कालं नाशुभभाववियोग शुभा वा भवन्त्येतावन्तमपि कालमित्येतदपि नास्तीति नित्या उच्यन्ते तद्व्याख्याङ्गत्वेनैव, नित्यशब्दः इहाभीक्ष्णवचनो द्रष्टव्यः, नित्यप्रहसितादिवदिति ।
'अशुभतरलेश्या' इत्यादि, व्याचष्टे एतद्, कापोतलेश्या रत्नप्रभायाम्, रत्नप्रभायाः प्रकृत्यसुन्दरापि तीव्रसङ्क्लेशाध्यवसाना, विशेषण अध्यवसानं द्रव्यसाचिव्यजनित आत्मपरिणामः, ततस्तीव्रतरसङ्क्लेशाध्यवसाना कापोतैव शर्कराप्रभायां, तद्रव्यभेदात्, ततस्तीव्रतरसङ्क्लेशाध्यवसाना कापोतनीला वालुकाप्रभायाम् । ततस्तीव्रतरसङ्क्लेशाध्यवसाना नीला पङ्कप्रभायाम् । ततस्तीव्रतरसङ्क्लेशाध्यवसाना