SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ १४४ શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૩ સૂત્ર-૧૩ प्राक्पश्चादिक्षु सप्तसप्तान्तरद्वीपा एकत्र अष्टाविंशतिस्तथा शिखरिणोऽप्यष्टाविंशतिः, एवमेते षट्पञ्चाशद्भवन्ति, उत्सेधागुलं सहस्रगुणितं प्रमाणाङ्गुलं भवति, तन्मानेन चैषां द्वीपक्षेत्रगिरिकूटसरित्सागरकाण्डपातालभवनकल्पविमानादीनां विष्कम्भायामपरिधयो ग्राह्याः, क्षेत्रादीनि च यथावत् परिमाणतो ज्ञात्वा तत्प्रत्ययार्थं सङ्ख्यानं युक्तं, तच्च गणितज्ञेभ्यः साक्षात् सम्बन्धिफलत्वादव्यभिचारि प्रत्येतव्यं, यैश्च क्षेत्रपरिमाणं सङ्ख्यातं तैरवश्यं सङ्ख्यानशास्त्रं प्रणेयं, प्रमेयपदार्थप्रणयने प्रमाणप्रणयनवत्, यद्यपि चेयत्ता आगममात्रप्रतिपाद्या तथाऽप्यत्र सम्बन्धित्वात् सङ्ख्यानशास्त्रं प्रणेयं, प्रतिपादितं तदन्यैरपि सङ्ख्यानं, तत् सङ्ख्यानलक्षणं तु नोक्तं, यदप्युक्तं तदपि क्षेत्रपरिक्षेपादि व्यभिचरति सर्वं भुवनकोशादिप्रक्रियान्तं प्रतिदर्थं, प्रायश्च सावर्णिसांसपायनबुद्धादयः ये सातिशयज्योतिषक्षेत्रगणितशास्त्रानभिज्ञानास्तेषामविषय एवायं, यदि नाम मूढतया कश्चिदभिनिवेशनं कुर्यात् स तु प्रतिवृत्तफलकसूत्रदीपच्छायादिप्रत्ययैः प्रत्याय्यो यस्येयान् विष्कम्भस्तस्य परिक्षेपः कियान् भवतीति, सङ्ख्याननियमात् पूर्वापराविरोधि, प्रत्यक्षफलं च सङ्ख्यानमतः सर्वज्ञज्ञानविषयाभ्यन्तरत्वात् ज्ञानातिशयत्वाच्च महातडागोदरसंस्थितजलद्रव्यपलपरिज्ञानोपायोपदेशवत् तीर्थकरैः सर्वमनवद्यमादर्शितं सर्वज्ञतालाञ्छनमिति ॥३-१३॥ ટીકાર્થ– પુષ્કરદ્વીપ કાલોદધિ સમુદ્રને વીંટળાઈને રહેલો છે. ૧૬ લાખ વિખંભવાળો છે. તેના પહેલાના આઠ લાખ યોજન પુષ્કરાઈ છે. પુષ્કરાર્ધમાં જંબૂદ્વીપની જેમ વિધિ જાણવો. ધાતકીખંડમાં ઈષના આકારવાળા, દક્ષિણ-ઉત્તર દિશાની મધ્યમાં २९, क्ष-उत्तर ८iबा मने पांयसो यो४न या पर्वती, ८४ હજાર યોજન ઊંચા વગેરે સ્વરૂપવાળા બે મેરુ પર્વતો, ચારસો યોજના ઊંચા વર્ષધર પર્વતો, ઈત્યાદિ સંખ્યાવિશેષના જે નિયમો છે, તે સઘળાય નિયમો પુષ્કરાર્ધમાં પણ જાણવા.
SR No.022487
Book TitleTattvarthadhigam Sutram Part 03
Original Sutra AuthorN/A
AuthorRajshekharsuri, Dharmshekharvijay, Divyashekharvijay
PublisherArihant Aradhak Trust
Publication Year2014
Total Pages202
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy