SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૩ સૂત્ર-૧૧ १९०००००, एषोऽवगाहराशिरमुतः पात्यते, जातमिदं १८९००००, पुनरवगाहराशिना गुण्यते, जातमिदं १८९००००००००, ततश्चतुर्भिर्गुण्यते जातमिदं ७५६००००००००, अस्य मूलं जीवा भवति, तच्च ग्राह्यं द्विसप्तचतुष्कनवपञ्चचतुष्कैः क्रमेण जातमिदं २९७८८४/५४९९०८, अधस्त्योऽर्द्धन छिन्नो जातमिदं २७४९५४, अस्य राशेरेकोनविंशत्या भागे लब्धमिदं १४४७१, कलाश्च पञ्च, शेषं यदुद्धरितं तत्रैका न्यूना कला लभ्यत इत्येषा जीवा । " ८८ अधुना करणसूत्रमेवेषोरानयनायाह-ज्याविष्कम्भयोर्वर्गविशेषमूलं विष्कम्भाच्छोध्यं शेषार्द्धमिषुः जीवावर्गस्य विष्कम्भवर्गस्य च विशेषः तस्य मूलं विष्कम्भाच्छोद्यते, शेषस्य यदर्थं स इषुर्भवति, तत्र जीवावर्गोऽयं ७५६००००००००, विष्कम्भवर्गश्चायम् एकषष्ट्युत्तरत्रिशतगुणः ३६१००००००००००, अस्माज्जीवावर्गे विशुद्धे शेषमिदं भवति ३५३४४००००००००, अस्य मूलमादीयते शून्याष्टकस्यार्द्धेन चत्वारि शून्यानि शेषस्य मूलमेकाष्टकाष्टकैः, लब्धमिदं १८८००००, एतद्विष्कम्भाद् एकोनविंशतिगुणाच्छोध्यं शेषं जातमिदं २०००० अस्यार्द्धेनेदं १००००, अस्यैकोनविंशत्या भागे लब्धमिदं ५२६ षड् कला इषुरिति । अधुना धनुःकाष्ठानयनाय करणसूत्रम् - इषुवर्गस्य षड्गुणस्य ज्यावर्गयुतस्य (कृतस्य) मूलं धनुःकाष्ठं इषोः कलीकृतस्यायं वर्ग: १००००००००, एष षड्भिर्गुण्यते, जातमिदं ६००००००००, एष ज्यावर्गे क्षिप्यते, ज्यावर्गश्चायं ७५६००००००००, जातमिदं ७६२००००००००, अस्य मूलमात्रं धनुःकाष्ठं भवति, तच्च द्विक २ सप्तक ७ षट् ६ शून्यचतुष्क ४ त्रिकैः क्रमेणादीयते, ततोऽयं राशिर्भवति २६२१५१ / ५५२०८६, अधस्त्यार्द्धेन छिन्नस्यैकोनविंशत्या भागे लब्धमिदं १४५२८, एकादश चैकोनविंशतिभागा इति ।
SR No.022487
Book TitleTattvarthadhigam Sutram Part 03
Original Sutra AuthorN/A
AuthorRajshekharsuri, Dharmshekharvijay, Divyashekharvijay
PublisherArihant Aradhak Trust
Publication Year2014
Total Pages202
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy