SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ સૂત્ર-૧૫ શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૨ ४७ टीका - संसारिणो (इन्द्रियाणि) सङ्ख्ये (सङ्ख्या पञ्चे ) ति सूत्रसमुदायार्थः । अवयवार्थं त्वाह-'पञ्चेन्द्रिये 'त्यादिना पञ्चेन्द्रियाणि भवन्ति संसारिणः प्रकर्षेणैकजीवस्य आरम्भो नियमार्थः, न न्यूनाधिकानि, षडादिप्रतिषेधार्थश्च षडादौ येषां तानि षडादीनि तत्प्रतिषेधार्थश्च ननु नियमादेव सिद्धमेवं, उच्यते, सत्यमेतत् मनोवागादीनां त्वध्यारोपात् उच्यते कैश्चिदिन्द्रियत्वं तद्व्यपोहार्थमेतदिति, सिद्धान्त:- मनः इन्द्रियं न भवत्यनियतार्थत्वात् एवं वाक्पाणिपादपायूपस्था अपि नेन्द्रियाणि, वागिन्द्रियस्य वाग्योगप्रभवत्वात् अतिप्रसङ्गात्, पाण्यादीनामपि कायभेदत्वात् आदानादिकार्यनियमाभावाच्चेति चर्चितमन्यत्र, इन्द्रियत्वार्थमाह 'इन्द्रिये' त्यादिना, इन्द्रियं इन्द्रलिङ्गमिति एतत्सूत्रं व्याचिख्यासुराह 'इन्द्रो जीव' इत्यादि, इन्द्रो जीव आत्मा, कुत इत्याह- सर्वद्रव्यैश्वर्ययोगात् सर्वद्रव्येषु धर्मादिषु ऐश्वर्ययोगात्, तथा तथा परिभोगेनानादिसंसारे तत्स्वभावतया ईश्वरभावयोगात्, अत इन्दनाद् इन्द्रः, विषयेषु - शब्दादिषु परमैश्वर्ययोगात् चेतनत्वेन, सत्संवेदनमेव परमैश्वर्यं तद्योगात्, वाशब्दो विकल्पार्थः एवं च 'तस्य लिङ्गमिन्द्रियमिति' तस्य जीवस्येन्द्रस्य लिङ्गं - चिह्नं अविनाभाव्यत्यन्तलीन पदार्था तदवगमकारीन्द्रियमिति, एतदेवात्मावगमहेतुतया अनेकधेत्युपदर्शयन्नाह - 'लिङ्गनादि त्यादिना, लिङ्गनात्-लिङ्गविषयावगमनाद् विषयिणो जीवस्य चिह्नमित्यर्थः, एवं इन्द्रदिष्टं सूचनात् केवलालोकेनोपलभ्य कथनात्, एवमिन्द्रदृष्टं प्रदर्शनात् तथा तत्कर्मनिवर्त्तनेन लोके संदर्शनात् एवमिन्द्रजुष्टं उपलम्भात् जीवसेवनोपलम्भयोगात्, एवमिन्द्रदत्तं व्यञ्जनात् जीवव्यक्तं सदर्थक्रियां (प्रति) प्रवर्त्तत इतिकृत्वा, चः समुच्चये, जीवस्य लिङ्गमिन्द्रियमभिहितार्थनिगमनमेतत्, सुखादयोऽपि जीवलिङ्गरूपा न च इन्द्रियमितिकृत्वा यदिन्द्रियं तज्जीवलिङ्गमेव, जीवलिङ्गं तु स्यादिन्द्रियं स्था(इतरथा वा)स्यात् सुखादीनि ॥२- १५ ॥ "
SR No.022486
Book TitleTattvarthadhigam Sutram Part 02
Original Sutra AuthorN/A
AuthorRajshekharsuri, Dharmshekharvijay, Divyashekharvijay
PublisherArihant Aradhak Trust
Publication Year2014
Total Pages210
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy