SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ ૧૯ सूत्र-६ શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૨ ભાષ્યાર્થ-નારક, તિર્યંચ, મનુષ્ય અને દેવ એમ ચાર પ્રકારની ગતિ. ક્રોધ, માન, માયા અને લોભ એમ ચાર કષાય છે. સ્ત્રી, પુરુષ અને નપુંસક એમ ત્રણ લિંગ મિથ્યાદષ્ટિએ પ્રમાણે મિથ્યાદર્શનનો એક ભેદ. અજ્ઞાની એ પ્રમાણે અજ્ઞાનનો એક ભેદ. અસંયત કે અવિરત એમ એક ભેદવાળું અસંમતપણું. અસિદ્ધ એમ એક ભેદવાળું અસિદ્ધત્વ. એક ભેદવાળું એટલે मे. प्र.t२ij. दृष्!, नील, पोत, ते४स, ५५ भने शुअल अभ७ २३या. मा प्रभा मा मेवीश भावो मौयि छ. (२-६) टीका- इह गत्यादीनां लेश्यान्तानां द्वन्द्वः, चतुरादीनां षडन्तानां द्वन्द्वगर्भो बहुव्रीहिरिति सूत्रसमुदायार्थः । अवयवार्थमाह-'गतिश्चतु|दे'त्यादिना भेदानाह-नारकतिर्यग्योनमानुषदेवा इति, इह नरकगतिनामकर्मोदयानारकाः, एवं तिर्यग्गतिनामकर्मोदयात् तैर्यग्योनाः, एवं मानुषनामकर्मोदयान्मानुषाः, देवनामकर्मोदयाद्देवाः, एवमात्मनामगतिकर्मकत्वाभिधानमौदयिकभावस्य जीवस्वतत्त्वप्रतिपादनार्थं, इतिशब्दो विकृतिभेदेनेयत्ताप्रदर्शनार्थः, 'कषाये'त्यादि, कषः-संसारस्तस्यायः उपादानकारणभेदः कषायः, स चतुर्भेद: चतुर्दा क्रोधादिः, अत एवाह 'क्रोधी'त्यादि, क्रोधोऽस्यास्तीति, प्रायः प्रदेशाद्यनुभवत इत्यादि, क्रोधी, एवं मानादिष्वपि योजनीयं, 'लिङ्गमित्यादि, लीनत्वात् लिङ्गं, एतत् त्रिभेदं स्त्रीलिङ्गादि, लीनता चास्य प्रकटायामपि पुरुषलिङ्गाकृतौ कदाचित् स्त्रीलिङ्गोदयो, लिङ्गं वेदः चिह्नमित्यनान्तरं, एवं शेषविपर्ययोऽपीति, 'मिथ्ये'त्यादि, मिथ्यादर्शनं मिथ्यात्वमोहनीयोदयात् तत्त्वार्थाश्रद्धानेन, तच्चैकमेवाभिगृहीतेतरसन्देहभेदे सत्यपि तदश्रद्धानाभेदात्, अत एवाह-मिथ्यादृष्टिरिति, सर्वप्रकारैः सामान्येनैक एवेति, 'अज्ञान'मित्यादि, ज्ञानादन्यदज्ञानं, मिथ्यात्वमोहनीययुक्तज्ञानावरणदर्शनावरणक्षयोपशमोत्थमेकभेदं, एवं सर्वत्र सम्यगनवबोधाद्, अत एवाह-'अज्ञानी'ति, सर्वसामान्येनैक एव 'असंयते'त्यादि असंयतत्त्वं
SR No.022486
Book TitleTattvarthadhigam Sutram Part 02
Original Sutra AuthorN/A
AuthorRajshekharsuri, Dharmshekharvijay, Divyashekharvijay
PublisherArihant Aradhak Trust
Publication Year2014
Total Pages210
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy