SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ सूत्र-प શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૨ टीका - ज्ञानं चाज्ञानं च दर्शनं च लब्धिश्चेति विग्रहः, एवं यथासङ्ख्यं चत्वारश्च त्रयश्च त्रयश्च पञ्च भेदा यासामिति विग्रह:, तथा सम्यक्त्वं च चारित्रं च संयमासंयमश्चेति विग्रहः, अशक्यप्रतिबन्धमन्यथा सूत्रमित्येवमुपन्यास इति सूत्रसमुदायार्थः । अवयवार्थं त्वाह वृत्तिकृत्-'ज्ञानं चतुर्भेद' मित्यादिना ग्रन्थेन ज्ञानं चतुर्भेदमित्युद्देशो मतिज्ञानमित्यादिर्निर्देशः, मनःपर्यायज्ञानमित्यत्रेतिशब्दः क्षायोपशमिकज्ञानेयत्ताप्रतिपादनार्थः, केवलज्ञानस्य क्षायिकत्वात्, अज्ञानं त्रिभेदमित्युद्देशः, मत्यज्ञानादिस्तु निर्देश:, मिथ्यादर्शनसहचरितं ज्ञानमज्ञानमुच्यते, कुत्सितत्वात् तत्कार्याकरणाद् अशीलवद् अपुत्रवद्वेति, विभङ्गज्ञानमवधिप्रतिपक्षो, मिथ्यादृष्टेः भङ्गः-प्रकारः, कुत्सायां विरुपसर्गः, विगर्हितं भङ्गं विभङ्गं विभङ्गं च तज्ज्ञानं चेति समासः, इतिः पूर्ववत्, दर्शनं त्रिभेदमित्युद्देशः, चक्षुर्दर्शनमित्यादिस्तु निर्देशः, तत्र (चक्षुर्दर्शनं) चक्षुर्दर्शनावरणीयकर्मक्षयोपशमतः अवबोधव्यापृतिमात्रसारं सूक्ष्मजिज्ञासारूपमवग्रहप्राग्जन्म मतिज्ञानावरणक्षयोपशमसम्भूतं सामान्यमात्रग्राह्यवग्रहव्यङ्ग्यं स्कन्धावारोपयोगवत्, एवमचक्षुर्दर्शनं शेषेन्द्रियोपलब्धिलक्षणं, एवमवधिदर्शनमपीति, दर्शनावरणक्षयोपशमजमिति, यथोदितमेव, अन्यथा अवग्रहदर्शनाभ्युपगमे तस्य ज्ञानभेदत्वे दर्शनाभावप्रसङ्गात्, इतिशब्दः क्षायोपशमिकदर्शनेयत्ताख्यापनपरः, केवलदर्शनस्य क्षायिकत्वादिति, लब्धयः पञ्चविधा इत्युपन्यासः, दानलब्धिरित्यादिना तु तन्निर्देश:, क्षायोपशमिक्य एता इति पूर्वसूत्राद्भेदेनाभिधानं तासां स्वविषये एकान्तविघाताभावः, इह तूपशान्तं प्रदेशकर्मानुभवत्यपीषदिति, सम्यक्त्वं क्षायोपशमिकं दर्शनसप्तकक्षयोपशमाद्भवति, चारित्रमपि कषायद्वादशकाख्यचारित्रमोहनीयक्षयोपशमादिति, सकलविरतिलक्षणमेतत्, संयमासंयमस्तु श्रावकधर्मः सङ्कल्पजप्राणातिपातादिविनिवृत्तिरूपः, इतिशब्दः क्षायोपशमिकभावेयत्ताप्रतिपादनार्थः एत इति ये प्रतिपदमुद्दिष्टाः ૧૩
SR No.022486
Book TitleTattvarthadhigam Sutram Part 02
Original Sutra AuthorN/A
AuthorRajshekharsuri, Dharmshekharvijay, Divyashekharvijay
PublisherArihant Aradhak Trust
Publication Year2014
Total Pages210
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy