SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ ૧૦ શ્રી તત્વાર્થાધિગમસૂત્ર અધ્યાય-૨ સૂત્ર-૪ भाष्यं- ज्ञानं दर्शनं दानं लाभो भोग उपभोगो वीर्यमित्येतानि सम्यक्त्वचारित्रे च नव क्षायिका भावा भवन्तीति ॥२-४॥ भाष्यार्थ- शन, शन, हान, दाम, मोगरा, ७५०मोग मने वीर्य, सभ्यत्व भने यात्रि में नव भावो यि छे. (२-४) टीका- सूत्रेण, ज्ञानं च दर्शनं चेत्यादिर्द्वन्द्वः, चशब्दोऽनन्तरद्वयानुकर्षणार्थः, इति सूत्रसमासार्थः । व्यासार्थं त्वाह-'ज्ञान'मित्यादिना ज्ञानं केवलज्ञानं दर्शनं केवलदर्शनं क्षायिकं प्रयच्छताविघातका(रि दानं क्षायिकं प्राप्त्यविघातका)री लाभः क्षायिकः पुरुषार्थसाधनप्राप्तावविघ्नकृद् भोगः क्षायिकः उचितभोगसाधनावाप्त्यवन्ध्यहेतुः उपभोगः क्षायिकः सोऽप्युचितोपभोगसाधनावाप्त्यवन्ध्यहेतुरेव, एतद्भेदस्तु सकृद्धज्यत इति भोगः पुनः पुनरुपभुज्यत इत्युपभोगः, अयमिह भक्ष्यपेयवस्त्रपात्रादिगोचरोऽवसेयः, वीर्यं क्षायिकमशेषवीर्यान्तरायक्षयजं, तेन यदुचितं तत् सर्वं करोति, इतिशब्दोऽर्थपदार्थकः, एतानि सूत्रोक्तानि, चः समुच्चये, सम्यक्त्वचारित्रे च क्षायिके भवतः केवलिन इति नव क्षायिका भावा भवन्ति, सिद्धत्वं तु क्षायिकमपि सकलकर्मक्षयजमिति नोक्तं सूत्रकृता, कर्माष्टकैकदेशक्षयजभेदानां विवक्षितत्वात्, इत्थं चैतद्दशमेऽध्याये वक्ष्यते, 'औपशमिकादिभव्यत्वाभावाच्चान्यत्र केवलसम्यक्त्वज्ञानदर्शनसिद्धत्वेभ्य' (१०-२) इति वचनात्, तन्न विस्मृत इह आचार्यस्यायं क्षायिकभावभेदो, नोपन्यस्तस्तूक्ताभिप्रायादिति, ज्ञानदर्शनादिभावात् सर्वदा, सर्वदा दानाद्यभावश्चेहान्यभावसापेक्षत्वात् निजौदयिकपरक्षायोपशमिकभोग्यत्वाद्यपेक्षोपपत्तेरिति ॥२-४॥ | क्षायिभावना हो। टार्थ- शान, शन वगैरे सर्वपहोनो द्वन्द्व सभास. छ. च श०६ હમણાં જ કહેલાં સમ્યકત્વ અને ચારિત્રના આકર્ષણ માટે છે. આ પ્રમાણે सूत्रनो संक्षित अर्थ छ. विस्तारथी. अर्थने तो माध्य१२. “ज्ञानं तु" त्याहिथी ४ छ- नqान. शनशन. हन=
SR No.022486
Book TitleTattvarthadhigam Sutram Part 02
Original Sutra AuthorN/A
AuthorRajshekharsuri, Dharmshekharvijay, Divyashekharvijay
PublisherArihant Aradhak Trust
Publication Year2014
Total Pages210
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy