SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ श्री हेमचन्द्राचार्यग्रन्थावली. य एव घटे लोकप्रवृत्तिलक्षण उपकारोऽस्तित्वेन क्रियते, स एवान्यधर्मैरपि, सकलधर्मविशिष्ट एव घटे लोकप्रवृत्तेर्जायमानखात्; इत्युपकाराभेदवृत्तिः । " गुणी' घटः, तस्य ' देशः ' क्षेत्रं भूतलादिकम्, तदाश्रित्य यथा घटेऽस्तित्वसद्भावः, तथाऽन्यधर्माणामपि इति गुनिदेशा भेदवृत्तिः । धान्ये सति सम्बन्धः 'संसर्गः ' ततो य एव घटेऽस्तित्वस्य संसर्गः, स एवान्यधर्माणामपि इति संसर्गाभेदवृत्ति । नतु संसर्ग सम्बन्धयोः को भेदः ? इति चेत्; संसर्गे भेदः प्राधान्येन भवति, अभेदो गौण्येन सम्बन्धे तु भेदो गौण्येन, अभेदः प्राधान्येन, इति तात्पर्यम् । य एवास्तित्वधर्मात्मकस्य घटस्य वाचकः शब्दः, स एवान्यधर्मात्मकस्यापि इति शब्दाभेदवृत्तिः । इत्युक्तं सकलादेशस्वरूपम् ; अयं च प्रमाणवाक्यापरपय एव । विकला देश स्वरूपं तु एतद्विपरीतत्वेन सुखावबोधत्वात्, न सूत्रे प्रतिपादितम् । विकलादेशस्य सकलादेशवैपरीत्यं तु नयवाक्यात्मकत्वेनैभिरेव कालादिभिरष्टभिः कृत्वा भेदग्राहकत्वादेव । 9 दुर्नयवाक्यं तु न सकलादेशात्मकम् नापि विकलादेकिन्तु सर्वथा हेयत्वाद्वहिष्कृतमेव । इति तृतीय शात्मकम्, वृत्तार्थः ॥ ३ ॥ अथ प्राणवाक्यवाक्ययोर्विषयस्तु नया एव, ते च के ? कियन्तः ? सङ्गताथ कथं भवन्ति ? इति जिज्ञासायामाहक्रमान्नयाः सप्त परैर्गृहीताः परस्परं ये विवदन्त एव ।
SR No.022483
Book TitleNayprakash Stav Vrutti
Original Sutra AuthorN/A
AuthorVirchand Prabhudas Pandit
PublisherHemchandracharya Sabha
Publication Year1918
Total Pages50
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy