SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ ३६ प्रमाणनयतत्त्वालोकालङ्कारः । यथा सुखविवर्त्तः सम्प्रत्यस्तीत्यादिः ॥ २९ ॥ सर्वथा द्रव्यापलापी तदाभासः ॥ ३० ॥ यथा तथागतमतम् ॥ ३१ ॥ कालादिभेदेन ध्वनेरर्थभेदं प्रतिपद्यमानः शब्दः॥ ३२ ॥ यथा बभूव भवति भविष्यति सुमेरुरित्यादिः॥ ३३ ॥ तद्भेदेन तस्य तमेव समर्थयमानस्तदाभासः॥३४॥ यथा बभूव जवति भविष्यति सुमेरुरित्यादयोभिन्नकालाः शब्दा भिन्नमेवार्थमभिदधति भिन्नकालशब्दत्वात्तादृकू सिद्धान्यशब्दवदित्यादिः ||३५|| पर्यायशब्देषु निरुक्तिभेदेन भिन्नमर्थं समभिरोहन् समनिरूढः ॥ ३६ ॥ इन्दनादिन्द्रः शकनाच्छक्रः पूर्दारणात् पुरन्दर इत्यादिषु यथा ॥ ३७ ॥ पर्यायध्वनीनामभिधेयनानात्वमेव कक्षीकुर्वाणस्त दाभासः ॥ ३८ ॥ यथेन्द्रः शक्रः पुरन्दर इत्यादयः शब्दा भिन्नाभि धेयाएव भिन्नशब्दत्वात् करिकुरङ्गतुरङ्गशब्दवदित्यादिः ॥ ३९ ॥
SR No.022482
Book TitlePramannay Tattvalkalankar
Original Sutra AuthorN/A
Author
PublisherUnknown
Publication Year
Total Pages40
LanguageSanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy