SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ प्रमाणनयतत्त्वालोकालङ्कारः । सच्चैतन्यमात्मनीतिधर्म्मयोः ॥ ८ ॥ वस्तुपर्यायवद् द्रव्यं इति धर्मिणोः ॥ ९ ॥ क्षणमेकं सुखी विषयासक्तजीव इति धर्मधर्मिणोः ||१०|| धर्मद्वयादीनामैकान्तिकपार्थक्यामिसन्धिगमाभासः ॥ ११ ॥ यथात्मनि सत्त्वचैतन्ये परस्परमत्यन्तं पृथग्भूते इत्यादिः ॥ १२ ॥ सामान्यमात्रग्राही परामर्शः संग्रहः ॥ १३ ॥ अयमुभयविकल्पः परोऽपरश्च ॥ १४ ॥ अशेषविशेषेष्वौदासीन्यम्भजमानः शुद्धद्रव्यं स न्मात्रमभिमन्यमानः परसंग्रहः ॥ १५ ॥ ३४ विश्वमेकं सदविशेषादिति यथा ॥ १६ ॥ सत्ताद्वैतं स्वीकुर्वाणः सकलविशेषान्निराचक्षाणस्त दाभासः ॥ १७ ॥ यथासत्तैव तत्त्वम् ततः पृथग्भूतानां विशेषाणामदर्शनात् ॥ १८ ॥ द्रव्यत्वादीन्यवान्तरसामान्यानि मन्वानस्तद्भेदेषु
SR No.022482
Book TitlePramannay Tattvalkalankar
Original Sutra AuthorN/A
Author
PublisherUnknown
Publication Year
Total Pages40
LanguageSanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy