SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ प्रमाणनयतत्त्वालोकालङ्कारः। अनित्यः शब्दः कृतकत्वादाकाशवदित्यप्रदर्शित व्यतिरेकः॥ ७८॥७॥ अनित्यः शब्दः कृतकत्वाद्यदकृतकं तन्नित्यं यथा काशमिति विपरीतव्यतिरेकः ॥ ७९ ॥९॥ उक्तलक्षणाङ्कनेनोपनयनिगमनयोर्वचने तदाभासौ ॥ ८ ॥ यथा परिणामीशब्दः कृतकत्वात् यः कृतकः स परिणामी यथा कुम्भ इत्यत्र परिणामी च शब्द इति कृतकश्च कुम्भ इति च ॥ ८॥ तस्मिन्नेव प्रयोगे तस्मात् कृतकः शब्दइति तस्मात्परिणामी कुम्भ इति च ॥ ८२॥ अनाप्तवचनप्रभवं ज्ञानमागमाभासम् ॥३॥ यथा मेकलकन्यकायाः कुले तालहिंतालयोर्मुलेसुलभाः पिण्मखर्जुराः सन्ति त्वरितं गच्छत २ शावकाः ॥ ८४॥ प्रत्यक्षमेवैकं प्रमाणमित्यादि संख्यानं तस्य संख्याभासम् ॥ ८५ ॥
SR No.022482
Book TitlePramannay Tattvalkalankar
Original Sutra AuthorN/A
Author
PublisherUnknown
Publication Year
Total Pages40
LanguageSanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy