SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ २८ प्रमाणनयतत्त्वालोकालङ्कारः। ॥४८॥सद्विविध उभयासिकोऽन्यतरासिद्धश्च॥४९॥ उभयासिद्वो यथा परिणामी शब्दश्चाक्षुषत्वात् ५० अन्यतरासिद्धो यथा अचेतनास्तरवो विज्ञानेन्द्रियायुनिरोधलक्षणमरणरहितत्वात् ॥ ५१ ॥ साध्यविपर्ययेणैव यस्यान्यथानुपपत्तिरध्यवसीयते स विरुद्धः ॥ ५५ ॥ यथा नित्यएव पुरुषोऽनित्यएव वा प्रत्यभिज्ञानादिमत्वात् ॥ ५३ ॥ यस्यान्यथानुपपत्तिः सन्दिह्यते सोऽनैकान्तिकः ५४ सद्वेधा निर्णीतविपक्षवृत्तिकः सन्दिग्धविपक्षवृत्तिकश्चः ॥ ५५॥ निर्णीतविपक्षवृत्तिको यथा नित्यः शब्दः प्रमेयत्वात् ॥ ५६ ॥ सन्दिग्धविपक्षवृत्तिको यथा विवादापन्नः पुरुषः सर्वज्ञो न भवति वक्तृत्वात् ॥ ५७ ॥ साधम्र्येण दृष्टान्ताभासो नवप्रकारः ॥ ५८॥ साध्यधर्मविकलः साधनधर्मविकलः उभयधर्म
SR No.022482
Book TitlePramannay Tattvalkalankar
Original Sutra AuthorN/A
Author
PublisherUnknown
Publication Year
Total Pages40
LanguageSanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy