SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ प्रमाणनयतत्त्वालोकालङ्कारः। १३ ग्र्यनुमित्या रूपाद्यनुमितिमभिमन्यमानैरभिमत मेव किमपि कारणं हेतुतया यत्र शक्तेरप्रतिस्खलनमपरकारणसाकल्यश्च ॥ ६९॥ पूर्वचरोत्तरचरयोर्नस्वन्नावकार्यकारणभावौतयोः कालव्यवहितावनुपलम्नात् ॥ ७० ॥ नचातिक्रान्तानागतयोर्जाग्रद्दशासंवेदनमरणयोः प्रबोधोत्पातौ प्रति कारणत्वं व्यवहितत्त्वेन नि ापारत्वात् ॥ ७१ ॥ स्वव्यापारापेक्षिणी हि कार्य प्रति पदार्थस्य कारणत्वव्यवस्था कुलालस्येव कलशं प्रति ॥ ७२ ।। न च व्यवहितयोस्तयोर्व्यापारपरिकल्पनं न्याय्यमतिप्रसक्तेः ॥७३॥ परंपराव्यवहितानांपरेषामपि तत्कल्पनस्य निवारयितुमशक्यत्वात् ॥ ७४ ॥ सहचारिणोः परस्परस्वरुपपरित्यागेन तादात्म्यानुपपत्तेः सहोत्पादेनतदुत्पत्तिविपत्तेश्च सहचरहेतोरपि प्रोक्तेषु नानुप्रवेशः ॥ ७५ ॥
SR No.022482
Book TitlePramannay Tattvalkalankar
Original Sutra AuthorN/A
Author
PublisherUnknown
Publication Year
Total Pages40
LanguageSanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy