SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ प्रमाणनयतत्त्वालोकालङ्कारः। ११ यत्र तु साध्याभावे साधनस्यावश्यमभावः प्रदर्यते सवैधर्म्यदृष्टान्तः ॥ ४६॥ यथाग्न्यभावे नभवत्येवधूमो यथा जलाशय॥४७॥ हेतोः साध्यमिण्युपसंहरणमुपनयः ॥४८|| यथा धूमश्चात्र प्रदेशे ॥ ४९ ॥ साध्यधर्मस्य पुनर्निगमनम् ॥ ५० ॥ यथा तस्मादग्निरत्र ।। ५१ ॥ एते पक्षप्रयोगादयः पञ्चाप्यवयवसंज्ञया कीर्त्यन्ते ॥५२॥ उक्तलक्षणो हेतुर्द्विप्रकारः उपलब्ध्यनुपलब्धिभ्यां भिद्यमानत्वात् ।। ५३ ॥ उपलब्धिर्विधिनिषेधयोः सिद्धि निबन्धनमनुपब्धिश्च ॥ ५४॥ विधि सदंशः ॥५५॥ प्रतिषेधोऽसदंशः।। ५६ ॥ सचतुर्दा प्रागभावः प्रध्वंसाभाव इतरेतराभावो. त्यन्ताभावश्च ॥ ५७ ॥ यन्निवृत्तावेव कार्यस्यसमुत्पत्तिःसोस्यप्रागभावः।।५८
SR No.022482
Book TitlePramannay Tattvalkalankar
Original Sutra AuthorN/A
Author
PublisherUnknown
Publication Year
Total Pages40
LanguageSanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy