SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ नैगमो मन्यते वस्तु तदेतदुभयात्मकम् ॥ निर्विशेषं न सामान्यं विशेषोऽपि न तद्विना ॥५॥ सङ्गहो मन्यते वस्तु सामान्यात्मकमेव हि ॥ _सामान्यव्यतिरिक्तोऽस्ति न विशेषः खपुष्पवत् ॥६॥ विना वनस्पति कोऽपि निम्बाम्रादिर्न दृश्यते ॥ . हस्ताद्यन्त विन्यो हि नाङ्गुल्याद्यास्ततः पृथक्॥७॥ विशेषात्मकमेवार्थं व्यवहारश्च मन्यते ॥ विशेषभिन्न सामान्यमसत् खरविषाणवत्. ॥८॥ वनस्पतिं गृहाणेति प्रोक्ते गृह्णाति कोऽपि किम् ॥ विना विशेषान्नाम्रादी स्तन्निरर्थकमेव तत् ॥९॥ व्रणपिण्डीपादलेपादिके लोकप्रयोजने ॥ उपयोगो विशेषैः स्यात् सामान्ये नहि कर्हिचित्॥१०॥ . ऋजुसूत्रनयो वस्तु नातीतं नाप्यनागतम् ॥ मन्यते केवलं किन्तु वर्तमानं तथा निजम् ॥११॥ अतीतेनानागतेन परकीयेन वस्तुना ॥ न कार्यसिद्धिरित्येतदसद्गनपद्मवत् ॥१२॥ नामादिषु चतुर्वेषु भावमेव च मन्यते ॥ न नामस्थापनाद्रव्या - ण्येवमग्रेतना अपि ॥१३॥ अर्थे शब्दनयोऽनेकैः पर्यायैरेकमेव च ॥. . मन्यते कुम्भकलशघटाघेकार्थवाचकाः ॥१४॥ .. ब्रूते समभिरूढोऽर्थे भिन्ने पर्यायभेदतः ॥ भिन्नार्थाः कुम्भकलशघटाघटपटादिवत् ॥१५॥ d ow४३nnnnnnnon
SR No.022480
Book TitleNaywad Ane Yukti Prakash
Original Sutra AuthorN/A
AuthorPadmasagar Gani, Hemchandrasuri
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages56
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy