SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ ĀPTA-MĪMĀMSĀ The Nyāya view is also the same. For example, in Tarka-sangraha of Annam Bhaṭṭa we find "Antecedent non-existence is without beginning and has no end. Such is the non-existence of an effect previously to its production. Destruction has a beginning, and has no end. (Such is the non-existence) of an effect subsequently to its production. Absolute non-existence is that of which the counter-entity is considered independently of the three times (past, present and future ). For example (such is the non-existence in the instance where it is remarked that): there is not a jar on the ground. Mutual nonexistence is that of which the counter-entity is considered with reference to the relation of identity. For example (such difference is referred to when it is remarked that): a jar is not a web of cloth.”” 56 Laugākṣi Bhaskara in his Tarka-kaumudi has mentioned that abhāva is of two kinds, (a) anyonyābhāva and (b) samsargābhāva. The second, samsargābhāva, has three varieties, viz., (i) prāgabhāva, (ii) pradhvaṁsābhāva and (iii) atyantābhāva. All these four varieties are the same as described before.2 प्रतीति-विषयः । तत्रैव घटस्य मुद्गर- प्रहारानन्तरं योऽभावः स प्रध्वंसः । ध्वंसस्यापि स्वाधिकरणकपालनाशे नाश एव । ... यत्राधिकरणे यस्य कालत्रयेऽपि अभावः सोऽत्यन्ताभावः । यथा वाय रूपस्यात्यन्ताभावः । .' इदमिदं न' इति प्रतीतिविषयोऽन्योन्याभावः । पुनरपि भेदो द्विविधः, सोपाधिको निरुपाधिकश्चेति । तत्र उपाधिसत्ताव्याप्यसत्ताकत्वं सोपाधिकत्वं तत्शून्यत्वं निरुपाधिक्यत्वम् । तत्र आयो यथा एकस्यैव आकाशस्य घटाद्युपाधिभेदेन भेदः। यथा वा एकस्य सूर्यस्य जलभाजनभेदेन भेदः । तथा च एकस्यैव ब्रह्मणोऽन्तःकरणभेदात् भेदः । निरुपाधिकभेदो यथा घटे पटभेदः । ” 1. “अनादिः सान्तः प्रागभावः । उत्पत्तेः पूर्वं कार्यस्य । सादिरनन्तः प्रध्वंसः । उत्पत्त्यनन्तरं कार्यस्य । त्रैकालिकसंसर्गावच्छिन्नप्रतियोगिकोऽत्यन्ताभावः । यथा भूतले धटो नास्तीति । तादात्म्यसंबन्धावच्छिन्नप्रतियोगिकोऽन्योन्याभावः । यथा घटः पटो न भवति । " Tarka sangraha. 2. “तादात्म्यसंबन्धावच्छिन्नप्रतियोगिताकोऽभावोऽन्योन्याभावः । स च घटः पटो नेत्यादिप्रत्ययप्रसिद्धः । अन्योन्याभावभिन्नोऽभावः संसर्गाभावः । स त्रिविधः । प्रागभावः प्रध्वंसाभावाऽत्यन्ताभावश्चेति । उत्पत्तेः प्राक् समवायिकारणे कार्यस्य संसर्गाभावः प्रागभावः । स चेह कपाले घटो भविष्यतीति प्रत्ययप्रसिद्धः । उत्पत्तेरनन्तरं समवायिकारणे कार्यस्य
SR No.022477
Book TitleAapta Mimansa
Original Sutra AuthorN/A
AuthorSaratchandra Ghoshal
PublisherBharatiya Gyanpith
Publication Year2002
Total Pages184
LanguageEnglish, Sanskrit
ClassificationBook_English & Book_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy