SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ 供求求求求求求求求求求求求求求求求求求求求求求求求求求求求求求求求本本末末末末末末本本本末来来来来来来来来来来 法未来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来者 आप्तपरीक्षा. संवृत्या विश्वतत्त्वज्ञः श्रेयो मार्गोपदेश्यपि । बुद्धो वन्द्यो न तु स्वप्नम्तादृगित्यज्ञचेष्टितम् ॥ ८५ ॥ यत्तु संवेदनाद्वैतं पुरुषाद्वैतवन्न तत् । सियेत्स्वतोऽन्यतो वापि प्रमाणात्स्वेष्टहानितः ॥ ६ ॥ सोऽर्हन्नेव मुनीन्द्राणां वन्द्यः समवतिष्ठते । तत्सद्भावे प्रमाणस्य निर्वाधस्य विनिश्चयात् ॥ ८७ ॥ ततोऽन्तरिततत्त्वानि प्रत्यक्षाण्यहतोऽजसा । प्रमेयत्वाद्यथास्मादृक् प्रत्यक्षार्थाः सुनिश्चिताः ॥ ८८॥ हेतोर्न व्यभिचारोऽत्र दूरार्थैर्मन्दरादिभिः । सूक्ष्मैर्वा परमाण्वायैस्तेषां पक्षीकृतत्वतः ॥ ८९॥ तत्त्वान्यन्तरितानीह देशकालस्वभावतः । धर्मादीनि हि साध्यन्ते प्रत्यक्षाणि जिनेशिनः ॥९॥ न चास्मादृक् समक्षाणामेवमहत्समक्षता । न सिद्धेदिति मन्तव्यमविवादाद्वयोरपि ॥ ९१.॥ न चासिद्धं प्रेमयत्वं काय॑तो भागतोऽपि वा । सर्वथाप्यप्रमेयस्य पदार्थस्याव्यवस्थितेः ॥ ९२ ॥ यदि षड्भिः प्रमाणैः स्यात्सर्वज्ञः केन वार्यते। इति ब्रुवन्नशेषार्थप्रमेयत्वमिहेच्छति ॥ ९३ ॥ चोदनातश्च निःशेषपदार्थज्ञानसम्भवे । सिद्धमन्तरितार्थानां प्रमेयत्वं समक्षवत् ॥ ९४ ॥ यन्नार्हतः समक्षं तन्न प्रमेयं वहिर्गतः। मिथ्र्यकान्तो यथेत्येवं व्यतिरेकोऽपि निश्चितः ॥ ९५ ॥ * FRRRRRRRRRRRRRRRRRRRRRRRRR* 来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来读读未来来来来来来来来来来来来来来来来来来来
SR No.022476
Book TitleAaptpariksha
Original Sutra AuthorN/A
AuthorLalaram Digambar Jain
PublisherLalaram Digambar Jain
Publication Year1904
Total Pages16
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy