SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ श्रीप्रमेयरत्नकोषः। प्रेक्षापूर्वकारी मुसलमुद्गरादिना मृद्रव्यविनाशार्थ प्रवर्तते, किं तु घटद्रव्यपदार्थस्योत्पादविनाशार्थमिति । ततः कथंचिद्विनाशः पर्यायरूपेण विनाशः, न द्रव्यरूपेण । तथा न च ध्रौव्यात्मकमेव तत्त्वं, यतो न मृत्पिण्डघटकपालना5 शोत्पत्तिव्यतिरेकेण मृद्रव्यं नाम समुपलभ्यत इति मृत्पिण्डापेक्षया विनाशः, घटापेक्षयोत्पादः, मृद्रव्यापेक्षया ध्रौव्यमित्युत्पादविगमध्रौव्यात्मकं वस्तु तत्त्वमिति । अत्राप्युत्पाद एव विनाशो विनाश एवोत्पाद उत्पादविनाशावेव ध्रौव्यं ध्रौव्यमेवोत्पादविनाशौ । तथा। उत्पाद उत्पाद एवन 10विनाशः, विनाशोऽपि विनाश एव नोत्पादः, उत्पादविना शावप्युत्पादविनाशावेव न ध्रौव्यं, ध्रौव्यमपि ध्रौव्यमेव नोत्पादविनाशावपीत्यत्रापि स्याद्वादः। न च घटोत्पादातिरेकेण मृत्पिण्डविनाश इत्युत्पाद एव विनाशः । तथा मृत्पिण्डविनाशव्यतिरेकेण न घटोत्पाद इति विनाश 15 एवोत्पादः । न च मृत्पिण्डविनाशोत्पादातिरेकिरूपाभिमतानुगतैकाकाररूपतया विज्ञानाभिधानव्यापारावसीयमानापरापरभेदभिन्नमृत्पिण्डं सदादिसामान्यं प्रतीमः । तस्मादुत्पादविनाशावेव ध्रौव्यं, ध्रौव्यमेवोत्पादविनाशी, यस्मात्पूर्वाकारं परित्यजदुत्तरमेव घटाकारं गृह्णदात्मीयम20 प्याकारमत्यजत्तदेव मृद्रव्यमुत्पद्यते विनश्यति तिष्ठति चेति । ननु पूर्वापरविरुद्धमेवेदमाभासते । यद्युत्पादविनाशौ कथं ध्रौव्यं, ध्रौव्यं चेत्कथमुत्पादविनाशाविति परस्परविरुद्धत्वात्कथमुत्पादविनाशावेव ध्रौव्यमिति चेत् । नन्वेतदज्ञानमहीधरभाराक्रान्तबुद्धिविजृम्भितं, अनेकान्तवा. 55 1 B घटविनाशार्थमिति 2 B omits उत्पाद उत्पाद एव न विनाशः
SR No.022474
Book TitlePrameyratna Kosh
Original Sutra AuthorN/A
AuthorChandraprabhsuri
PublisherJain Dharm Prasarak Sabha
Publication Year1912
Total Pages82
LanguageSanskrit, Hindi
ClassificationDictionary
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy