SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ • गयामृततरङ्गिणी-तरङ्गिणीतरणिया समलङ्कृतो नयोपदेशः। अडः विषयः पत्र-पतिः १९६ सम्मतिवृत्तौ मीमांसकमतस्याशुद्ध द्रव्यार्थिकव्यवहारनयप्रकृतिकत्वकथन. : स्योपपादनं, वस्तुतो नयसंयोगजत्व मेव तस्येति भावितम् । ३५९ १ १९७ शब्दादीनां नयसंयोगजत्वे कथं न स्वसमयतुल्यत्वमिति प्रश्नप्रतिविधानं वचस्तुल्यसंख्यकत्वं नयानाम् । ३६० ५ १९८ स्याद्वादनिरपेक्षैर्नयैस्तावत्सङ्ख्यका परा गमा भवन्तीत्येतस्योपदर्शकं द्वाविंशत्युत्तरशततमपद्यं, तत्र दर्शने नय योजनोपयुज्य ज्ञेयेति दर्शितम् । ३६१ ३ १९९ उक्कार्थे " जावइया वयणपहा" इति सम्मतिगाथासंवादः। ३६१ , ८ २०. आपातज्ञानस्य स्वसमय-परसमय विपर्यासफलत्वतो वस्तुस्थितिविचारे जे पज्जवेसु णिदितुति दैगम्बरवचन स्याज्ञानविजृम्भितत्वमुपपादितम् । ३६१ ११ २०१ जिनभद्र-सिद्धसेनप्रभृतीनां स्वस्व तात्पर्यविरुद्धविषये सूत्रे परतीर्थिकवस्तुवकव्यताप्रतिबन्धप्रतिपादनमपि प्रावनिकत्वक्षतिभयादन्यथोपवर्ण्य परस्परविरोधपरिहाराय प्रतिविधानं स्वकृतज्ञानबिन्दुगतं ज्ञेयमित्युपदिष्टम् । ज्ञानबिन्दुगतं प्राचां वाचामित्यादि पद्यषट्कमुल्लिखितम् । . ३६२ ३ २०२ नयोत्पादितेषु दर्शनेषु नास्त्यात्मे त्यादीनां षण्णां चार्वाकादिदर्शनानां मिथ्यात्वस्थानकत्वप्रतिपादकं त्रयो- -- विंशत्युत्तरशततमपद्यम् । ३ २०३ अस्त्यात्मेत्यादीनां पण्णां वैशेषिकादि-" दर्शनानां सम्यक्त्वस्थानकत्वं मार्गत्यागतो मिथ्यात्वस्थानकत्वं मार्गप्रेवशतः सम्यक्त्वस्थानकत्वमित्युपदर्शकं चतु विंशत्युत्तरशततमपद्यम् । ३६३ ९ २०४ अस्त्यात्मेत्यादीनां षण्णां सम्यक्त्व. अबः विषयः पत्र-पतिः स्थानकत्वे " अस्थि जिओ" इत्यादिगाथासंवादः । ३६३ १४ २०५ लतादितश्चार्वाकादिपक्षनिरासोऽवसेय इत्युपदेशः । ३६४ १ २०६ अकस्माद् भवतीत्यनुपायवादमधिकृत्य . विचारः। २०७ अकस्माद् भवतीत्यत्र पराभिमततया विकल्पितानां हेत्वभावे भवन-भवनाभाव-स्वहेतुकभवना-अलीकहेतुकभवनस्वभावहेतुकभवनानां पञ्चानां प्रकाराणां निरासे नियतावधिकत्वस्य हेतुतयो पदर्शनम् । २०८ तत्र-उदयनाचार्यस्य हेतुभूतिनिषेधो नेत्यादिवचनसंवादः । ३६४ ८ ९ आकाशत्वादीनां काचिकत्ववत् कादाचित्कत्वमपि न सहेतुकत्वस्य साधकमिति प्रश्नस्य प्रतिविधानम् ३६५ १ २१० कादाचित्कत्वस्य हेतुं विनैव घटादि स्वभावत्वमस्त्विति प्रश्नस्य समाधानम् । ३६५ ३ २११ एतद्विषये कुसुमाजलावुदयनाचार्योक्ति रुल्लिखिता। २१२ सन्त्ववधयो न त्वक्षन्त इति प्रश्न प्रतिविधानम् । २१३ कार्यकारणभावस्य प्राहकप्रमाणाभावादसिद्धिरिति परमतप्रश्नः। ३६६ २१४ परोपदर्शितव्यभिचारशङ्काविधूननेन कार्यकारणभावग्राहकप्रमाणव्यवस्थाप नेन परप्रश्नप्रतिविधानम् । ३६७ २ २१५ अनन्यथासिद्धनियतपूर्ववर्तित्वलक्षण कारणत्वस्य वहन्यादौ व्यवस्थापनम् । ३६७ ५ २१६ कुसुमाजल्यादावनुमानागमप्रामाण्यस्य व्यवस्थापितत्वम् । ३६७ ८ २१७ कुसुमाजलावनुमानप्रामाण्यव्यवस्था पकः " शङ्का चेदनुमानस्यास्त्येव" इत्यादिप्रन्थोऽत्रोदृङ्कितः । ३६७ ३४
SR No.022473
Book TitleNayopdesh
Original Sutra AuthorN/A
AuthorVijaylavanyasuri
PublisherVijaylavanyasuri Gyanmandir
Publication Year1956
Total Pages496
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy