________________
• गयामृततरङ्गिणी-तरङ्गिणीतरणिया समलङ्कृतो नयोपदेशः।
अडः
विषयः पत्र-पतिः १९६ सम्मतिवृत्तौ मीमांसकमतस्याशुद्ध
द्रव्यार्थिकव्यवहारनयप्रकृतिकत्वकथन. : स्योपपादनं, वस्तुतो नयसंयोगजत्व
मेव तस्येति भावितम् । ३५९ १ १९७ शब्दादीनां नयसंयोगजत्वे कथं न
स्वसमयतुल्यत्वमिति प्रश्नप्रतिविधानं
वचस्तुल्यसंख्यकत्वं नयानाम् । ३६० ५ १९८ स्याद्वादनिरपेक्षैर्नयैस्तावत्सङ्ख्यका परा
गमा भवन्तीत्येतस्योपदर्शकं द्वाविंशत्युत्तरशततमपद्यं, तत्र दर्शने नय
योजनोपयुज्य ज्ञेयेति दर्शितम् । ३६१ ३ १९९ उक्कार्थे " जावइया वयणपहा" इति सम्मतिगाथासंवादः।
३६१ , ८ २०. आपातज्ञानस्य स्वसमय-परसमय
विपर्यासफलत्वतो वस्तुस्थितिविचारे जे पज्जवेसु णिदितुति दैगम्बरवचन
स्याज्ञानविजृम्भितत्वमुपपादितम् । ३६१ ११ २०१ जिनभद्र-सिद्धसेनप्रभृतीनां स्वस्व
तात्पर्यविरुद्धविषये सूत्रे परतीर्थिकवस्तुवकव्यताप्रतिबन्धप्रतिपादनमपि प्रावनिकत्वक्षतिभयादन्यथोपवर्ण्य परस्परविरोधपरिहाराय प्रतिविधानं स्वकृतज्ञानबिन्दुगतं ज्ञेयमित्युपदिष्टम् । ज्ञानबिन्दुगतं प्राचां वाचामित्यादि
पद्यषट्कमुल्लिखितम् । . ३६२ ३ २०२ नयोत्पादितेषु दर्शनेषु नास्त्यात्मे
त्यादीनां षण्णां चार्वाकादिदर्शनानां मिथ्यात्वस्थानकत्वप्रतिपादकं त्रयो- -- विंशत्युत्तरशततमपद्यम् ।
३ २०३ अस्त्यात्मेत्यादीनां पण्णां वैशेषिकादि-"
दर्शनानां सम्यक्त्वस्थानकत्वं मार्गत्यागतो मिथ्यात्वस्थानकत्वं मार्गप्रेवशतः सम्यक्त्वस्थानकत्वमित्युपदर्शकं चतु
विंशत्युत्तरशततमपद्यम् । ३६३ ९ २०४ अस्त्यात्मेत्यादीनां षण्णां सम्यक्त्व.
अबः विषयः पत्र-पतिः
स्थानकत्वे " अस्थि जिओ" इत्यादिगाथासंवादः ।
३६३ १४ २०५ लतादितश्चार्वाकादिपक्षनिरासोऽवसेय इत्युपदेशः ।
३६४ १ २०६ अकस्माद् भवतीत्यनुपायवादमधिकृत्य
. विचारः। २०७ अकस्माद् भवतीत्यत्र पराभिमततया
विकल्पितानां हेत्वभावे भवन-भवनाभाव-स्वहेतुकभवना-अलीकहेतुकभवनस्वभावहेतुकभवनानां पञ्चानां प्रकाराणां निरासे नियतावधिकत्वस्य हेतुतयो
पदर्शनम् । २०८ तत्र-उदयनाचार्यस्य हेतुभूतिनिषेधो नेत्यादिवचनसंवादः ।
३६४ ८ ९ आकाशत्वादीनां काचिकत्ववत्
कादाचित्कत्वमपि न सहेतुकत्वस्य
साधकमिति प्रश्नस्य प्रतिविधानम् ३६५ १ २१० कादाचित्कत्वस्य हेतुं विनैव घटादि
स्वभावत्वमस्त्विति प्रश्नस्य समाधानम् ।
३६५ ३ २११ एतद्विषये कुसुमाजलावुदयनाचार्योक्ति
रुल्लिखिता। २१२ सन्त्ववधयो न त्वक्षन्त इति प्रश्न
प्रतिविधानम् । २१३ कार्यकारणभावस्य प्राहकप्रमाणाभावादसिद्धिरिति परमतप्रश्नः।
३६६ २१४ परोपदर्शितव्यभिचारशङ्काविधूननेन
कार्यकारणभावग्राहकप्रमाणव्यवस्थाप
नेन परप्रश्नप्रतिविधानम् । ३६७ २ २१५ अनन्यथासिद्धनियतपूर्ववर्तित्वलक्षण
कारणत्वस्य वहन्यादौ व्यवस्थापनम् । ३६७ ५ २१६ कुसुमाजल्यादावनुमानागमप्रामाण्यस्य व्यवस्थापितत्वम् ।
३६७ ८ २१७ कुसुमाजलावनुमानप्रामाण्यव्यवस्था
पकः " शङ्का चेदनुमानस्यास्त्येव" इत्यादिप्रन्थोऽत्रोदृङ्कितः । ३६७ ३४