SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः। अङ्काः विषयः, पृष्ठम् , पतिः २२९ क्रियमाणत्व-कृतत्वयोर्विविकं स्वरूपमु. पपाद्य कृता क्रियमाणं कृतमित्यत्रान्व यानुपपत्त्या शङ्का प्रतिविहिता। १६४ ९ २३० प्रत्ययार्थस्य वर्तमानकालवृत्तित्वस्या तीतकालवृत्तित्वस्य वा धात्वर्थेऽन्वया भ्युपगमे परस्यानिष्टापादनम्। १६६ ४ २३१ अत्र परस्यानेकानिष्टपरिहारप्रकारा आ. शङ्कय प्रतिविहिताः। २३२ क्रियमाणस्य नियमेन कृतत्वं कृतस्य क्रियमाणत्वे भजनेत्यत्र " तेणेह कब. माणं" इति भाष्यगाथासंवाद। १५१ ७ २३३ “दह्यमानेऽपि शाट्येकदेशे" इति द्वा त्रिंशत्तमपद्येन ऋजुसूत्रनये शाव्यैकदेशे दह्यमाने शाटी दग्धेति वचनं तत्र स्क न्धोपचारतः। २३४ अत्र “उजुसुअणयमयाओ" इति भाष्यगाथासंवादः। १७२ ८ २३५ क्रियाकालनिष्ठाकालयोर्भेदे आपतिते ऽपि “भूतेषां क्रिया सैव" इत्याश्रयणाद् ऋजुसूत्रनये तयोर्योगपद्याविरोधः “कजमाणे कडे" इति भगवद्वचनं तूत्पादादीनामेकधर्मिसंसगितया त्रैकाल्यविषयत्वेन प्रमाणार्थक तया व्याख्येयमित्यादि प्रपच्चितम् । १७२ ११ २३६ उक्कार्थे “ उप्पजमाणकालं" इति। सम्मतिगाथासंवादो दर्शितः। १७५ १ २३७ “विशेषिततरः शब्दः" इति त्रय. त्रिंशत्तमपद्येन शब्दनयस्य लक्षणं तत्र "इच्छद विसेसियतरं" इति सूत्रं प्रमाणं, समभिरूद्वैवम्भूतयोरतिव्याप्ते बरिणश्च । २३८ "ऋजुसूत्राद्विशेषोऽस्य" इति चतु स्त्रिंशत्तमपद्येन शब्दनयस्यर्जुसूत्राद्विशेषो भावमात्राभ्युपगन्तृत्वादिधमैरावेदितः। १७५ ११ नामस्थापनाद्रव्यभावनिक्षेपेषु भावनिक्षेपमात्राभ्युपगन्तृत्वं शन्दनयस्य, तत्र "णामादयो ण कुम्भा" इति भाष्यगाथासंवादश्च । १७६ १ अङ्काः, विषयः, पृष्ठम् , पतिः २४. सप्तभन्यर्पणाच्छन्दनयस्यर्जुसूत्राद् वि शेष उपपादितः तत्र “अहवा पच्चुप्पण्णो" इति "सब्भावाऽसम्भावो" इति भाष्यगाथाद्वयसंवाद आवेदितः। १७६ ११ । अत्र उक्तभाष्यगाथाभ्यां सप्तभङ्गलाभो यथा भवति यथा चर्जुसूत्राच्छब्दस्य वदभ्युपगमे विशेषिततरत्वं स्याद्वादिन स्ताभ्यां विशेष इति विशेषावश्यक. त्युक्तमुपदर्शितम् । २४२ सप्तमजया अर्थनयाश्रितत्वे शब्दनया श्रितत्वे वा शब्दनयस्यर्जुसूत्रनयतो वि. शेषिततरत्वानुपपत्तिमुद्भाव्य तदुपपत्तये स्वमनीषोन्मेष उपदर्शितः । १७८ ३ २४३ लिङ्गभेदादेरर्थभेदाश्रयणाच्छन्दनयस्य ऋजुसूत्रनयाद् विशेष उपपादित । १८० ३ २४४ “सामानाधिकरण्यं चेत्" इति पञ्च त्रिंशत्तमपद्येन यथा विकाराविकारार्थकयोर्न सामानाधिकरण्यं नेष्टमृजुसूत्रस्य तथा भिन्नलिङ्गादिशब्देष्वपि सामानाधिकरण्यं नाभ्युपगन्तव्यमिति तम्प्रति शब्दनयस्योपदेशः। २४५ "नयः समभिरूढोऽसौ इति षदत्रिं शत्तमपद्येन समभिरूढनयलक्षणं दर्शि तम् , नियुक्तिगाथा भाष्यसंवादस्तत्र । १८२ . २४६ पर्यवसितसमभिरूढलक्षणं दर्शितम्। १८३ १ २४७ " तटस्तटं तटीत्यादौ" इति सप्त त्रिंशत्तमपद्येन शन्दनयं प्रति समभिरूढ नयस्य शिक्षणम् । २४८ "संज्ञाऽर्थतत्त्वं न ब्रूते" इत्यष्टात्रि शत्तमपद्येन समभिरूढनयमते पारिभाषिकी डित्थडवित्यादि संज्ञापदार्थानुभवं न जनयतीति दर्शितम्, तत्र तत्त्वार्थभाष्यसंवादः। १८४ ७ २४९ “एवम्भूतस्तु सर्वत्र" इति एकोन चत्वारिंशत्तमपद्येन एवम्भूतनयस्य लक्षणमुपदर्शितम् । १८४ १४ ।
SR No.022473
Book TitleNayopdesh
Original Sutra AuthorN/A
AuthorVijaylavanyasuri
PublisherVijaylavanyasuri Gyanmandir
Publication Year1956
Total Pages496
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy