________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः ।
भजना - उपसर्जन प्रधानभावावगाहना, आह सामान्यसङ्ग्रहेऽपि शुद्धद्रव्यार्थैकान्तिको न स्यादिति चेत् ? न स्यादेव, पर्यायनयविचारानवतारदशायामेव तस्य शुद्धत्वव्यवस्थितेः, तदवतारे तु पूर्वप्रवृतद्रव्यार्थिकाप्रामाण्यनिश्चयेन तदर्थाभावस्यैव निश्चयात्, तदुक्तम्
" दव्वट्ठिअवत्तव्यं अवत्थु नियमेण होइ पज्जाए । तह पज्जववस्तु अवत्थमेव दव्वट्टि अनयस्स 11 [ सम्मतौ का० १, गाथा - १० ]
अवस्तु- इतरनयप्राधान्योपस्थितिज नितनयाप्रामाण्यनिश्च यकृता वस्त्वनिश्चयविषयः, तस्मात् पर्यायविनिर्मुक्तप्रकाराकस्य पर्यायनिष्ठोपसर्जनत्वाख्यविषयताकस्य वा द्रव्यार्थिकस्य तत्तकपनीत स्वार्थ विचारदशायामेव शुद्धत्वम्, पर्यायनयार्थान्तरभावाकाङ्क्षायां चाशुद्धत्वमिति विवेकः ।। १५ ।।
पर्यायार्थिक मतमुपन्यस्यति -
ܕܕ
पर्यायार्थमते द्रव्यं पर्यायेभ्योऽस्ति नो पृथक् ।
१२५
यत् तैरर्थक्रिया दृष्टा नित्यं कुत्रोपयुज्यते ? ॥ १६ ॥
)
1
नयामृत - पर्यायार्थमत इति । पर्यायार्थमते द्रव्यं द्रव्यपदार्थः सदृशक्षणसन्ततिरेव न तु र्थिकयोर्विशेषस्तत्र का नाम भजनेत्यपेक्षयामाह - भजनोपसर्जन- प्रधानभावावगाहनेति - द्रव्यार्थिकेन पर्यायस्योपसर्जनमा - वेन द्रव्यस्य प्रधानभावेन याऽवगाहना, या व पर्यायार्थिकेन द्रव्यस्योपसर्जनभावेन पर्यायस्य प्रधानभावेनावगाहना सा भजनेत्यर्थः। अत्र पराशङ्कामुत्थाप्यापहस्तयति- आहेति - परो वक्तीत्यर्थः । सामान्यसङ्ग्रहेऽपि महासामान्य सत्त्वावगाहिनि सङ्ग्रहनयेऽपि । 'शुद्धद्रव्यार्थैकान्तिको न स्याद्' इत्यस्य स्थाने 'शुद्धद्रव्यार्थतैकान्तिकी न स्याद्' इति पाठो युक्तः । प्रन्थकार आह-न रुपादेवेति- सामान्य सङ्ग्रहेऽपि शुद्धद्रव्यार्थतैकान्तिकी न स्यादेवेत्यर्थः तथा चोक्तापादनमिष्टापादत्वान्न दोषावहमिति भावः । तर्हि सामान्यसङ्ग्रहः शुद्धद्रव्यार्थिक इति व्यवहारस्य का गतिरित्यपेक्षयामाह - पर्यायेति यदा पर्यायनयविचारो नावतरति तदानीमेव सामान्यसङ्प्रहाख्यद्रव्यार्थिकस्य शुद्धत्वव्यवस्थितेरित्यर्थः । तदवतारे तु पर्यायनयविचारावतारे पुनः । पूर्वेति- पर्यायनयविचारावतारात् पूर्वं प्रवृत्तो यो द्रव्यार्थिको द्रव्यार्थिकनयस्तस्मिन् पश्चात् प्रवृत्तेन पर्याय - र्थिकनय विचारेण योऽप्रामाण्यनिश्चयो द्रव्यार्थिकनयो न प्रमाणमित्याकारकस्तेन, तदर्थाभावस्यैव द्रव्यार्थिकनय विषयाभावस्यैव निश्चयात् तथा च द्रव्यार्थिकनयविषयस्य द्रव्यवस्तुन एवाभावे तच्छुद्धताया अध्यभावान्न तद्विषयकस्य सामान्यसम्प्रहात्मकद्रव्यार्थिकनयस्य शुद्धत्वमित्यर्थः ।
इत्थं च पर्यायार्थिकनय विचारदशायां द्रव्यार्थिकनय विषयोऽवस्तुतयैव निश्चीयते, द्रव्यार्थिकनयविचारदशायां पर्यायार्थिकनयविषयोऽप्यवस्तु तयैव निश्चीयत इत्यत्र सम्मतिसंवादमाह तदुक्तमिति । दव्वडिअ० इति - " द्रव्यार्थिकव कव्यमवस्तु नियमेन भवति पर्याये । तथा पर्यववस्तु अत्रस्त्वेव द्रव्यार्थिकनयस्य " ॥ इति संस्कृतम् । ननूक्तरीत्या द्रव्यार्थिक पर्यायाथिंकविषययोरवस्तुत्वे सामान्य विशेषयोर्द्वयोरप्यभावाद् वस्तुकथैवोच्छिद्येत, नवा वस्तु केनाप्यवस्तु कर्तुं शक्यमतोऽवस्त्वित्यस्यार्थमाह- अवस्त्विति । इतरेति द्रव्यार्थिकनयव्यतिरिक्तस्य पर्यायार्थिकनयस्य प्राधान्येन योपस्थितिस्तज्जनितो नयस्य द्रव्यार्थिकस्य योsप्रामाण्यनिश्चयस्तत्कृतो योऽवस्तुत्वनिश्चयस्तद्विषयो द्रव्य । र्थिकन यविषयो भवति, एवं पर्यायार्थिकन यव्यतिरिक्तस्य द्रव्यार्थिकनयस्य प्राधान्येन योपस्थितिस्तजनितो नयस्य पर्यायार्थिकनयस्य योऽप्रामाण्यनिश्चय स्तत्कृतो योऽवस्तुत्वनिश्चयस्त विषयः पर्यायार्थिकनयविषयो भवतीत्यर्थः । द्रव्यार्थिकस्य शुद्धत्वा शुद्धत्वविवेकमुपसंहरति-तस्मादिति । स्वार्थविचारेति - द्रव्यार्थिकनयार्थविचारेत्यर्थः । पर्यायनयार्थान्तरभावाकाङ्क्षायां पर्यायनयविषयीभूतपर्याय रूपद्रव्यभिन्नार्थभावापेक्षायाम् ||१५|| षोडशपद्यमवतारयति - पर्यायेति । विवृणोति- पर्यायार्थमत इतीति स्पष्टम् । भावार्थमुपदर्शयति- अयं भाव इति । अन्यैः नित्यद्रव्याभ्युपगन्तृभिः पर्यायमात्राभ्युपगन्तृभिन्नैर्वा । यत् किञ्चिदिति - सत्तासामान्यलक्षणम् उत्पाद