SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ ४२ अथ मतं समयादिकालपर्यायाणां कालद्रव्यमुपादानं न भवति किंतु समयोत्पत्तौ मन्दगतिपरिणतपुद्गल परमाणुः, निमेषोत्पत्तौ नयनपुटविघटनं, घटिकाकालोत्पत्तौ घटिका सामग्रीभूतजलभृतभाजन पुरुषहस्तादिव्यापारः, दिवसादौ दिनकरबिम्बमुपादानादिकरणम् । उपादानत्वं च पूर्वाकारपरि त्यागाजहद्वृत्तोत्तराकारोपादानत्वम्, नैवम्, उपादानकारणसदृशं कार्यमिति वचनात्कालामुद्रव्यमेवेति ४ । पुद्गलाः स्पर्शरसगन्धवर्णवन्तः ॥ ८२ ॥ • अत्र स्पर्शग्रहणमादौ स्पर्शे सति रसादिसद्भावज्ञापनार्थ, ततोऽवादीनि चतुर्गुणानि स्पर्शित्वात् पृथिवीवत्तथा मनः स्पर्शादिमत् असर्वगतद्रव्यत्वात् पार्थिवाणुवदितिप्रयोगौ सिद्धौ । तत्र स्पर्शा मृदुकठिनगुरुलघुशीतोष्णस्निग्धरूक्षाः ॥८३॥ अत्र च स्निग्धरूक्षशीतोष्णाश्चत्वार एवाणुषु संभवन्ति स्कन्धेष्वष्टावपि यथासंभवं वक्तव्याः । रसाः तिक्तकटुकषायाम्लमधुराः ॥ ८४ ॥ लवणो मधुरान्तर्गत इत्येके संसर्गज इत्यपरे । गन्धौ सुरभ्यसुरभी ॥ ८५ ॥ कृष्णादयो वर्णाः ॥ ८६ ॥
SR No.022468
Book TitleSyadwad Bhasha
Original Sutra AuthorN/A
AuthorVijayjinendrasuri
PublisherHarshpushpamrut Jain Grnathmala
Publication Year1982
Total Pages58
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy