SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ १२ यथाग्निमानयं प्रदेशः, तथा धूमवच्चोपपत्तेर्धूमवच्चान्यथानुपपत्तेर्वा । अनयोरन्यतरप्रयोगेणैव साध्यप्रतिपत्तौ द्वितीय प्रयोगस्यैकत्रानुपयोगः | अन्तर्व्याप्त्या हेतोः साध्यप्रत्यायने शक्तावंशक्तौ च बहिर्व्याप्तिरुद्भावनं व्यर्थम् । मन्दमतींस्तु व्युत्पादयितु दृष्टान्तोपनयनिगमनान्यपि प्रयोज्यानि । प्रतिबंधप्रतिपत्तेरास्पदं दृष्टान्तः ॥ २३ ॥ स धाऽन्वयव्यतिरेकभेदात् ॥ २४ ॥ साधन सत्तायां यत्रावश्यं साध्यसत्ता प्रदर्श्यते सोऽन्वयइष्टान्तो, यथा-यत्र धूपस्तत्र वह्निर्यथा महानस इति । साध्याभावे साधनस्याभावो यत्र कथ्यते स व्यतिरेकदृष्टान्तो, यथा वयभावे न भवत्येव धूमो यथा जलाशय इति । तोरुपसंहार उपनयो ॥ २५ ॥ यथा धूमात्र प्रदेशे इति । प्रतिज्ञाया स्तूपसंहारो निगमनम् ॥ २६ ॥ यथा तस्मादग्निरत्रेति । एते पक्षादयः पञ्चाप्यवयवाः प्रकीर्त्यन्ते । स हेतुर्द्विधा उपलब्ध्यनुपलब्धिभेदात् ॥ २७ ॥ उपलब्धिर्विधिप्रतिषेधयोग्नुपलब्धिश्च । तत्र विधि: संदेशः प्रतिषेधोऽसदंशः स चतुर्द्धा प्रागभावः १ प्रध्वं
SR No.022468
Book TitleSyadwad Bhasha
Original Sutra AuthorN/A
AuthorVijayjinendrasuri
PublisherHarshpushpamrut Jain Grnathmala
Publication Year1982
Total Pages58
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy