SearchBrowseAboutContactDonate
Page Preview
Page 441
Loading...
Download File
Download File
Page Text
________________ ३०८ विश्वतत्त्वप्रकाशः सार्थापत्त्या प्रभाकृद वदति तदखिलं पञ्चकं तच्च भट्टः साभावं द्वे प्रमाणे जिनपतिसमये स्पष्टतोन्यस्यतश्च ॥९॥ जैमिनेः षट् प्रमाणानि चत्वारि न्यायवेदिनः। सांख्यस्य त्रीणि वाच्यानि द्वे वैशेषिकबौद्धयोः ॥ १० ॥ लिपिकृत-प्रशस्तिः स्वस्तिश्री शके ॥ १५३६ प्रवर्तमाने आनंदनामसंवत्सरे फाल्गुनमासे कृष्णपक्षे पंचमी गुरुवारे ॥ श्रीजयतुरनगरे श्रीमहावीरजिनत्रिभुवनतिलकचैत्यालये। श्रीमूलसंघे सरस्वतीगच्छे बलात्कारगणे श्रीकुंदकुंदा चार्यान्वये ॥ भ० श्रीदेवेंद्रकीर्तिदेवास्तत्पट्टे भ० श्रीधर्मचंद्रदेवास्तत्पट्टे भ० श्रीधर्मभूषणदेवास्तत्पट्टे भ० श्रीदेवेंद्रकीर्तिदेवास्तत्पट्टे मलयखेडसिंहासनाधीश्वरभट्टारकवरेण्य भ० श्रीकुमुदचंद्रोपदेशात्। श्रीवघरवालशातीयश्चामरागोत्रे ॥ संश्री सोनासा भार्या सं० चंदाइ तयोः पुत्रः त्रयः॥ सं० श्रीसाजन भा० हीराइ द्वितीय भ्रा० श्रीऋषभदास भा० रूपाइ तृतिय भ्रात सं० श्रीहीरासा भा० पूतलाइ तयोः पुत्रः। साश्रीपद्मण तस्य भा० गवराइ द्वितीयः सा श्रीपामा भा० चंदाइ। सा श्रीदेमाजी। सा श्रीवर्धमान । सा श्रीराजबा। सा श्रीजसबा ॥ एतेषां मध्ये सं० श्री. हीरासा निजकेवलज्ञानप्राप्त्यर्थ ॥ इयं विश्वतरवप्रकाशिका भ० श्रीकुमुदचंद्रशिष्य ब्र० श्रीवीरदासादायि ॥ मंगलं भूयात् ॥ श्रेयो भूयात् ।। श्रीरस्तु लेखकपाठकयोः॥ सौभाग्यान्वितवाग्विलासविभवं सौवर्णवर्णद्युति भव्यांभोधिविकाशकृत्कुमुदकं प्रज्ञागरिष्ठास्पदं । तन्नौमि कुमुदंदुकं ह्यघहरं यस्मात् प्रगल्भा वरा विश्वाद्यंतसुतत्वद्योतककरापाठि सुवीरेण सा ॥ वीरदासनरकुप्रमदोत्करं मुक्तिपंथभरदर्शिनमीश्वरं । चंद्रभं सकलद्रव्यनयोद्धरं यज्ञकृन्मतिरतिं हवनौम्यरम् ॥ केलिकाबधोयम्
SR No.022461
Book TitleVishva Tattva Prakash
Original Sutra AuthorN/A
AuthorVidyadhar Johrapurkar
PublisherJain Sanskruti Samrakshak Sangh
Publication Year1964
Total Pages532
LanguageHindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy